SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ BACRACKMA4 चित्ते सुद्धकारसि महाहिं सुमइस्स नाणमुप्पन्नं । चेत्तस्स पुन्निमाए पउमामजिणस्स चित्ताहि ॥ २६५ ॥ फग्गुणबहुले छट्ठी विसाहजोगे सुपासनामस्स । फग्गुणबहुले सत्तमि अणुराह ससिप्पभजिणस्स ॥ २६६ ॥13 कित्तियसुद्धे तइया मूले सुविहिस्स पुष्पदंतस्स । पोसे बहुलचउद्दसि पुवासाढाहिं सीयल[जिण स्स ॥ २६७॥ पन्नरसि माहबहुले सेजंसजिणस्स सवणजोएण । सयभिसय वासुपुजे बीयाए माहसुद्धस्स ॥ २२८॥ पोसस्स सुद्धछट्ठी उत्तरभद्दवय विमलनामस्स । वइसाहबहुलचउद्दसि रेवइजोएण गंतस्स ॥ २६९॥ दापोसस्स पुण्णिमाए नाणं धम्मस्स पुस्सजोएणं । पोसस्स सुद्धनवमी भरणीजोएण संतिस्स ॥ २७० ॥ चित्तस्स सुद्धतइया कत्तियजोएण नाण कुंथुस्स । कत्तियसुद्धे बारसि अरस्स नाणं तु रेवईहिं ॥ २७१ ॥ मगसिरसुद्धएक्कारसीऍ मल्लिस्स अस्सिणीजोए । फग्गुणबहुले बारसि सवणेणं सुव्वयजिणस्स ॥ २७२ ॥ मगसिरसुद्धक्कारसि अस्सिणिजोएण नमिजिणिंदस्स। आसोयऽमावसाए नेमिजिर्णिदस्स चित्ताहि ॥ २७३ ।। चित्ते बहुलचउत्थी विसाहजोएण पासनामस्स । वइसाहसुद्धदसमी हत्थुत्तरजोगि वीरस्स ॥ २७४ ॥ | एता द्वादशापि गाथा निगदसिद्धाः॥ सम्प्रति कस्य कस्मिन् दिवसभागे ज्ञानमुत्पन्नमिति प्रतिपादयति तेवीसाए नाणं उप्पन्नं जिणवराण पुवण्हे । वीरस्स पच्छिमण्हे पमाणपत्ताए चरमाए ॥ २७५ ॥ त्रयोविंशति(तेः) जिनवराणां तीर्थकृतां ज्ञानमुत्पन्नं पूर्वाह्ने,सुरोद्गमनमुहूर्ते इत्यर्थः, तथा चोकं चूों-"तेवीसाए। |तित्थगराणं सूरुग्गमणमुहुत्ते एगराइयाए पडिमाए नाणमुप्पन्न मिति, वीरस्य भगवतः-अपश्चिमतीर्थकृतः पश्चिमाहे, Jain Education Interte For Private & Personal use only Faw.jainelibrary.org A
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy