SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ पोन्द्रातनियुक्तिः ॥२०६॥ "पञ्चास्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः। दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः॥१॥" सम्पति छद्मस्थतपः- परीपहजीकर्मप्रतिपादनार्थमाह वोपलंभश्रु. वाससहस्सं बारस चोद्दस अट्ठार वीस वरिसाई। मासा छन्नव तिपिण य चउतिगदुगमेकगदुगं च ॥ २३०॥ H थतियद्गएकग सोलस वासा तिपिण य तहेवऽहोरत्तं । मासेकारस नवगं चउपपणदिणाई चुलसीई ॥२१॥ त्वज्ञानका तह वारस वरिसाइंजिणाण छउमत्थकालपरिमाणं । उग्गं च तवोकम्मं विसेसतो वद्धमाणस्स ॥२६॥ ला:गा. भगवत ऋषभस्वामिनः छद्मस्थकालो वर्षसहस्रम् , अजितस्वामिनो द्वादश वर्षाणि, सम्भवनाथस्य चतुर्दश वर्षाणि, 17 २५७-७० अभिनन्दननाथस्याष्टादश, सुमतिस्वामिनो विंशतिवर्षाणि, पद्मप्रभस्य पण्मासाः, सुपार्श्वस्य नत्र, चन्द्रप्रभस्य त्रयः, सुविधिस्वामिनश्चत्वारः, शीतलस्य त्रयः, श्रेयांसस्य द्वौ, वासुपूज्यस्यैको, विमलनाथस्य द्वौ मासौ, अनन्तजिनस्य त्रीणि ? वर्षाणि, धर्मस्य द्वे वर्षे, शान्तिनाथस्यैकं वर्षे, कुन्थुनाथस्य षोडश वर्षाणि, अरनाथस्य त्रीण्यहोरात्राणि, मल्लिस्वामिन | एकमहोरात्रं, सुव्रतस्वामिन एकादश मासाः, नमिनाथस्य मासनवकम् , अरिष्ठनेमेश्चतुष्पञ्चाशदिनानि, भगवतः पाश्वनाधस्य चतुरशीतिदिनानि, वर्द्धमानस्वामिनो द्वादश वर्षाणि, एतत् जिनानां-तीर्घकृतां छद्मस्थकालपरिमाणं, सर्वेषामपि च छद्मस्थकाले उग्रं तपाकर्म, विशेषतो वर्द्धमानस्वामिन उग्रमिति ॥ सम्प्रति ज्ञानोत्पादद्वारमाह ॥२०६॥ फग्गुणबहुलेकारसि उत्तरसाढाहिं नाणमुसभस्स । पोसेक्कारसिसुद्धे रोहिणिजोगेसु अजियस्स ॥ २६३ ॥ कत्तियबहले पंचमिमिगसिरजोएण संभवजिणस्स । पोसे सुद्धचउद्दसि अभीड अभिनंदणजिणस्स ॥ २६४ ॥ ( PO Jain Education inte For Private & Personal use only aw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy