SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ पोदात नियुक्तिः ॥२०५॥ पार्श्वनाथोऽरिष्टनेमिः श्रेयांसः सुमतिमल्लिनामा च, एते पञ्च तीर्थकृतः पूर्वाहे निष्कान्तार, शेषाः पुनः-ऋषभस्वामिप्र-|| निष्क्रमभृतयः पश्चिमाहे ॥ सम्प्रति प्रामाचारद्वारप्रतिपादनार्थमाह णोद्यान. गामायारा विसया निसेविया ते कुमारपज्जेहिं । गामागराइएसु य केसि (सु) विहारो भवे कस्स ? ॥२५५॥ कालमामा ग्रामाचारा नाम विषया उच्यन्ते, ते विषया निसेविता-आसेविताः कुमारवजैः-कुमारभाव एव ये प्रव्रज्यां गृहीत- चाराः(विवन्तः तान् मुक्त्वा शेषैः सर्वैस्तीर्थकृद्भिः, किमुक्तं भवति ?-वासुपूज्यमल्लिस्वामिपार्श्वनाथभगवदरिष्ठनेमिव्यतिरिक्तैः सर्वै हाराः)गा. स्तीर्थकृद्भिरासेविता विषयाः, न तु वासुपूज्यप्रभृतिभिः, तेषां कुमारभाव एव व्रतग्रहणाभ्युपगमादिति, अथवा ग्रामाचारा २५१-६ नाम ग्रामाकरादिषु विहारास्ते वक्तव्याः यथा कन्य भगवतः केषु ग्रामाकरादिषु विहार आसीदिति । एतदेवाहमगहारायगिहाइसु मुणओ खेत्तारिएसु विहरिंसु । उसभो नेमी पासो वीरो य अणारिएरॉपि ॥ २५६॥ मन्यन्ते स्म जगतः समस्तस्यापि त्रिकालावसामिति मुनयो-भगवन्तस्तीर्थकृतस्ते सर्वेऽपि मगधादिषु जनपदेषु राजगृहादिषु नगरेषु क्षेत्रायेंषु-आर्यक्षेत्रेषु विहृत पन्तः, इह आर्यक्षेत्रचिन्तायां शास्त्रान्तरेषु मगधादयो जनपदा राजगृहादीनि नगराण्युक्तानि इत्यत्रापि 'मगहारायगिा इसु' इत्युक्तम्, अन्यथा ऋषभस्वामिन आदितीर्थकरत्वात् तदनुरो. धेन नगरचिन्तायां विनीतादिष्वित्युच्यतेति, ऋषा स्वामी अरिष्टनेमिः पार्श्वनाथो वीरश्च भगवानित्येते चत्वारस्तीर्थकृतो-8 ॥२०५॥ नार्येष्वपि क्षेत्रेषु विहृतवन्तः॥ गतं ग्रामाचारद्वारम्, इदानी परीपहद्वारमाहउदिता परीसहा सिं पराइया ते य जिणवां देहिं । नव जीवाइपयत्थे उवलंभेऊण निक्खंता॥२७॥ DIww.jainelibrary.org For Private & Personal Use Only Jain Education international
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy