________________
*
उपोदात-18|कस्य प्रव्रज्यादिपर्यायः इत्येतद्वक्तव्यं, तथा अन्ते क्रिया अन्तक्रिया-निर्वाणलक्षणा सा कस्य केन तपसा !, वाशब्दात
संबोधन नियुक्किा कस्मिन् वा कियत्परिवारपरिवृतस्य चेति वक्तव्यम् ॥ सम्प्रति प्रथमद्वारप्रतिपादनार्थमाह
द्वारको । सव्वेऽवि सयंवुद्धा लोगंतियबोहिया य जीयंति । सवेसिं परिचाओ संवच्छरियं महादाणं ॥ २३४॥ 15 कान्तिका ॥२०॥
रजाइचाओवि य पत्तेयं को व कित्तियसमग्गो । को कस्सुवही को वाऽणुण्णाओ केण सीसाणं ॥२३॥ श्व गा. | (ग्रन्थाग्रं८०००)सर्व एव तीर्थकृतः स्वयंबुद्धा वर्तन्ते, तथापि लोकान्तिकदेवानामियं स्थितिर्यदुत स्वयंबुद्धानपि भग-1 २३४-१ वतो वोधयन्ति, ततो जीतमिति-कल्प इतिकृत्वा लोकान्तिकदेवैर्वोधिताः सन्तो निष्कामन्ति। व्याख्यातं सम्बोधनाद्वारम् , अधुना परित्यागद्वारं व्याख्याति-सर्वेषां भगवतां परित्यागः सांवत्सरिक महादानं वक्ष्यमाणलक्षणम् ॥
राज्यादित्यागोऽपि च परित्यागः, व्याख्यातं परित्यागद्वारं, प्रत्येकद्वारमाह-प्रत्येकमिति क एककः को वा कियसमग्रो निष्क्रान्तः । उपधिद्वारमाह-कः कस्योपधिः? को वा केनानुज्ञातः शिष्याणामुपधिरिति । इदं च गाथाद्वयमपि समासव्याख्यारूपं, न च समासेनोक्तं मन्दमतयोऽवबुध्यन्ते, ततः प्रपञ्चेन विवरीषुः प्रथमद्वारमाह
सारस्सय १ माइचा २ वण्ही ३ वरुणा य ४ गहतोया य५। तुसिया ६ अवाबाहा ७ अग्गिचा चेव ८ रिट्ठा य ९॥२३६ ॥
॥२०॥ सारस्वता मकारोऽलाक्षणिकः १ आदित्याः २ वहयः ३ वरुणाः ४ गईतोयाः ५ चः समुच्चये तुषिता ६ अव्याबाधा ७ अग्नयः८एत एव संज्ञान्तरतोमरुतीऽप्यभिधीयन्ते,रिष्ठाश्चेति तात्स्थ्यात्तव्यपदेश'ब्रह्मलोकस्थरिष्ठप्रस्तटाधारा रिष्ठा इति,
ACCORA
Jain Education Intem
For Private & Personal use only
A
jainelibrary.org