SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युतिः | ॥२०१॥ Jain Education Inter ऋषभस्वामिना सर्वा गणितप्रभृतयः कलाः सर्वाणि घटशिल्पप्रभृतीनि शिल्पानि सणि च कृप्यादीनि कर्माणि देशितानीति ॥ उसभचरिवाहिगारे सवेसिं जिणवराण सामण्णं । संबोहणाह वोत्तुं वोच्छं पतेयमुसभस्स ॥ २३० ॥ इह वक्तुमिदानीमधिकृतं भगवत ऋषभस्वामिनश्चरित्रं, तत्र च ऋषभचरिताधिकारे वक्ष्यमाणं सम्बोधनादि सर्वेषामपि जिनवराणां सामान्यमतस्तथैव सामान्येनोक्त्वा पश्चात् प्रत्येकम् एकं प्रति प्रत्येकं नात्र प्रतिशब्दो वीप्सायां किन्त्वाभिमुख्ये, ततोऽयमर्थ:- एकस्याभिमुख्येन, कस्यैकस्येत्यत आह-ऋषभस्य, शेषं चरित्रं वक्ष्ये ॥ तत्र सम्बोधनादिद्वारप्रतिपादनार्थे द्वारगाथात्रयमाह - संबोहण १ परिचाए २, पत्तेयं उवहिम्मिय ३ । अन्नलिंगे ४ फुलिंगे य ५, गामाधार ६ परीसहे ७ ॥ २३९ ॥ जीवोवलंभ ८ सुलभे ९, पचक्खाणे १० य संजमे ११ । म १२ तवोकम्मे १३, उप्पया नाण १४ संगहो १५ ॥ २३२ ॥ तित्थं १६ गणो १७ गणहरा १८, धम्मोवायरस देसगा १९ । परियाय २० अंत किरिया २१, कस्स केण तवेण वा १ ॥ २३३ ॥ सर्व एव भगवन्तस्तीर्थकृतः स्वयं बुद्धास्तथापि कल्प इतिकृत्वा लोकान्तिकदेवाः सर्वतीर्थकृतां सम्बोधनं कुर्वग्सि, ससः प्रथमं तत्सम्बोधनं वाच्यं तदनन्तरं परित्यागः- किं भगवन्तश्चारित्रप्रतिपत्तौ परित्यजन्तीति, तथा प्रत्येकमिति कः For Private & Personal Use Only ठेलापनपुच्छे संबोध | नादिद्वा रोदेशगा. २२७-१३ ॥२०१॥ w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy