________________
उपोद्घातनियुक्तिः
॥२०॥
EASEASONSRCES
का साधोः सकाशं नयनमुपनयनं, तस्माच्च साधोधर्म गृहीत्वा केचित् श्राद्धा भवन्त्यपरे लघुकर्माणो दीक्षां प्रपद्यन्ते, हस्तपादीनि एतच्चोभयमपि तदा प्रवृत्तम् । अधुना विवाहद्वारं दत्तिद्वारं चाह
शब्दान्तादट्टे कयं विवाहं जिणस्स लोगोऽवि काउमारद्धो। गुरुदनिया य कन्ना परिणिज्जंते ततो पायं ॥ २२३॥
शनि द्वारा दुत्ती व दाणमुसभं दितं दटुंजणमिवि पवत्तं । जिणभिक्खादाणंपिय दर्दु भिक्खा पवत्ताओ॥ २२४ ॥ हणि गा. जिनस्य-भगवत ऋपभस्वामिनो देवैः कृतं विवाहं दृष्ट्वा लोकोऽपि स्वापत्यानां विवाह कर्तुमारब्धवान् , गतं विवाहद्वा- २२०-६ रम् । दत्तिद्वारमाह-भगवता युगलधर्मव्यवच्छेदाय भरतेन सह जाता ब्राह्मी वाहुबलिने दत्ता, बाहुबलिना सह जाता सुन्दरी भरतायेति दृष्ट्वा तत आरभ्य प्रायो लोकेऽपि कन्या पित्रादिना दता सती परिणीयते इति प्रवृत्तम् , अथवा दत्तिनाम दानं, तच्च भगवन्तमृषभस्वामिनं सांवत्सरिक दानं ददतं दृष्ट्वा लोकेऽपि प्रवृत्तं, यदिवा दत्तिर्नाम भिक्षादानं, तच्च जिनस्य भिक्षादानं प्रपौत्रेण कृतं दृष्ट्वा लोकेऽपि भिक्षा प्रवृत्ता, लोका अपि भिक्षां दातुं प्रवृत्ता इति भावः ॥ अधुना मृतकपूजाध्मापनास्तूपशब्दद्वाराण्याह
मडयं मयस्स देहो तं मरुदेवीए पढमसिद्धोत्ति । देवेहि पुरा महियं झावणया अग्गिसक्कारो ॥ २२५ ॥ सो जिणदेहाईणं देवेहिं कतो चिता सथूभा य । सहो य रुण्णसद्दो लोगोवि ततो तहा पकतो ॥२२६॥
॥२०॥ मृतकं नाम मृतस्य देहस्तच मृतकं मरुदेव्याः प्रथमसिद्ध इतिकृत्वा देवैः पुरा महितं-पूजितं, तत आरभ्य लोकेऽपि मृतकपूजा प्रसिद्धिं गता, ध्मापना नामाग्निसंस्कारः, स च भगवतो निर्वाणप्राप्तस्यान्येषां च साधूनामिक्ष्वाकृणामितरेषां
Jain Education in
For Private & Personal Use Only