________________
NAGARIKAA%
समवायो नाम गोष्ठिनां मेलापकः, यदिवा प्रामादीनामादिशब्दात् खेदकर्बद्धनगरादिपरिग्रहः सम् एकीभावेन किमप्युद्दिश्य एकत्र मीलनं सम्प्रसारः-समवायः, किमुक्तं भवति -प्रामादिजनानां किश्चित्प्रयोजनमुद्दिश्य यदेकत्र मीलनं सवा समवाय इति, तथा मङ्गलानि नाम स्वस्तिकसुवर्णसिद्धार्थकादीनि तानि पूर्व देवैर्भगवतो मङ्गलबुख्या प्रयुक्तानि, ततो लोकेऽपि तथा प्रवृत्तानि ॥ सम्प्रति कौतुकादिद्वारपञ्चकमाह
पुवं कयाई पहुणो सुरेहि रक्खादिकोउयाइं च । तह वत्थगंधमल्लालंकारा केसभूसाई ॥ २२० ॥
तंदवण पवत्तोऽलंकारेउं जणोऽवि सेसोऽदि। . पूर्व प्रभोः- भगवतः ऋषभस्वामिनः सुरैः कृतानि कौतुकानि-रक्षादीनि, ततो लोकेऽपि तानि जातानि, तथा वखंचीनांशुकादिभेदभिन्नं गन्धः-कुष्ठपुटा दिलक्षणः माल्यं-पुष्पदाम, एतानि तदैव जातानि, अलवार-केशभूषादि चालकारं भगवतो देवैः कृतं दृष्ट्वा अवशेषोऽपि स्वं स्वमलङ्का प्रवृत्तः॥ सम्पति चुलाद्वारमाह
बिहिणा घूलाकम्मं बालाणं चोलयं माम ॥ २२ ॥ है। पूडा नाम विधिना शुभनक्षत्रतिथिमुहूर्तादौ धवलमङ्गलेष्टदेवतापूजास्वजनभोजनादिलक्षणेन बालानां चूडाकर्म, तदपि तदा प्रवृत्तम् ॥ सम्प्रत्युपनयनद्वारमाह
उवणयणं तु कलाणं गुरुमूले साधुणो ततो धम्मं । घेत्तुं हवंति सड्ढा केई दिक्खं पवजंति ॥ २२२ ॥ उपनयनं नाम तेषामेव बालानां कलानां ग्रहणाय गुरोः-कलाचार्यस्ख मले-समीपे तयनं. पदिषा धर्मग्रवणनिमित्त ।
Jain Education Intematonal
www.jainelibrary.org
For Private & Personal Use Only