SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ NAGARIKAA% समवायो नाम गोष्ठिनां मेलापकः, यदिवा प्रामादीनामादिशब्दात् खेदकर्बद्धनगरादिपरिग्रहः सम् एकीभावेन किमप्युद्दिश्य एकत्र मीलनं सम्प्रसारः-समवायः, किमुक्तं भवति -प्रामादिजनानां किश्चित्प्रयोजनमुद्दिश्य यदेकत्र मीलनं सवा समवाय इति, तथा मङ्गलानि नाम स्वस्तिकसुवर्णसिद्धार्थकादीनि तानि पूर्व देवैर्भगवतो मङ्गलबुख्या प्रयुक्तानि, ततो लोकेऽपि तथा प्रवृत्तानि ॥ सम्प्रति कौतुकादिद्वारपञ्चकमाह पुवं कयाई पहुणो सुरेहि रक्खादिकोउयाइं च । तह वत्थगंधमल्लालंकारा केसभूसाई ॥ २२० ॥ तंदवण पवत्तोऽलंकारेउं जणोऽवि सेसोऽदि। . पूर्व प्रभोः- भगवतः ऋषभस्वामिनः सुरैः कृतानि कौतुकानि-रक्षादीनि, ततो लोकेऽपि तानि जातानि, तथा वखंचीनांशुकादिभेदभिन्नं गन्धः-कुष्ठपुटा दिलक्षणः माल्यं-पुष्पदाम, एतानि तदैव जातानि, अलवार-केशभूषादि चालकारं भगवतो देवैः कृतं दृष्ट्वा अवशेषोऽपि स्वं स्वमलङ्का प्रवृत्तः॥ सम्पति चुलाद्वारमाह बिहिणा घूलाकम्मं बालाणं चोलयं माम ॥ २२ ॥ है। पूडा नाम विधिना शुभनक्षत्रतिथिमुहूर्तादौ धवलमङ्गलेष्टदेवतापूजास्वजनभोजनादिलक्षणेन बालानां चूडाकर्म, तदपि तदा प्रवृत्तम् ॥ सम्प्रत्युपनयनद्वारमाह उवणयणं तु कलाणं गुरुमूले साधुणो ततो धम्मं । घेत्तुं हवंति सड्ढा केई दिक्खं पवजंति ॥ २२२ ॥ उपनयनं नाम तेषामेव बालानां कलानां ग्रहणाय गुरोः-कलाचार्यस्ख मले-समीपे तयनं. पदिषा धर्मग्रवणनिमित्त । Jain Education Intematonal www.jainelibrary.org For Private & Personal Use Only
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy