SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ रोद्धात नेयुक्तिः पोतादीनि मंगलातानि द्वाराण ।१९९॥ २१४-५ इपुशास्त्रं नाम धनुर्वेदः, स च तदैव राजधर्मे सति प्रावर्तत, उपासना नाम श्मश्रुकतनादिरूपं नापितकर्म, तदपि तदेव जातं, पूर्व ह्यवस्थितनखलोमानस्तथा कालमाहात्म्यतःमाणिनोऽभवन्निति, एषा च शिल्पान्तर्गततया प्रागभिहिताऽपि पुनः पृथद्धारतयोपन्यस्ता, भगवत्काल एव नखरोमाण्यतिरेकेण प्रवर्द्धितुं लग्नानि, न पूर्वमिति ख्यापनार्थ, यदिवा उपासना नाम गुरुराजादीनां पर्युपासना, साऽपि तदैव प्रवृत्ता । अधुना चिकित्सार्थशास्त्रबन्धघातरूपदारचतष्टयप्रतिपादनार्थमाह| रोगहरणं चिकिच्छा अस्थागम सत्यमत्थसस्थित्ति । निगडाइजमो बन्धो घातो दंडादितालणया ॥ २१७॥ | चिकित्सा नाम रोगापहारक्रिया, साऽपि तदैव भगवदुपदेशात्मवृत्ता, अर्थागमनिमित्तं शास्त्रं अर्थशास्त्रं. बन्धोनिगडादिभिर्यमः-संयमनं, पातो-दण्डादिभिस्ताडना, एतेऽपि अर्थशास्त्रबन्धघातास्तत्काले यथायोगं प्रवृत्ताः॥ अधुना मारणयज्ञोत्सवरूपद्वारत्रयप्रतिपादनार्थमाह मारणया जीववहो जन्ना नागाइयाण पूयातो। इंदाइमहा पायं पइनियया असवा होति ॥ १८॥ __मारणं जीववधो-जीवस्य जीविताद् व्यपरोपणं, तच भरतेश्वरकाले समुत्पन्नं, यज्ञा-नागादीनां पूजा उत्सवा:प्रायः प्रतिनियताः, वर्षमध्ये प्रतिनियतदिवसभाविन इन्द्रादिमहाः, पूजास्त्वनियतकालभाविन्य इति पूजामहोत्सवानां प्रतिविशेषः, एतेऽपि तत्काले प्रवृत्ताः सम्प्रति समवायमङ्गलरूपद्वारद्वयमभिषित्सुराह समवाओ गोहीणं गामाईणं व संपसारो वा । तह मंगलाई सोत्थियसवपणसिद्धत्यगाईणि ॥१९॥ ॥१९९॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy