SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ CSCRecककर पञ्चप्रकारमपि मानं भगवति राज्यमनुशासति भगवदुपदेशेन प्रवृत्तमिति ॥ 'पोयए' इति द्वारगाथायां यदुक्तं तस्य संस्कारःप्रोतकमिति पोतक इति वा, तथा चाह मणियाई दोराइसु पोता तह सागरंमि वहणाई। ववहारो लेहवणं कजपरिच्छेयणत्यं वा ॥ २१४ ॥ ये मणिकादयः आदिशब्दात् मुक्ताफलादिपरिग्रहः दवरकादिषु लोकेन प्रोताः क्रियन्ते तदेतत्प्रकर्षेण उतनं प्रोतं तदा प्रवृत्तं, अथवा पोता नाम सागरे-समुद्रे वहनानि-प्रवहणानि. तान्यपि तदैव प्रवृत्तानि, तथा व्यवहारो नाम विसंवादे सति राजकुलकरणे गत्वा निजनिजभाषालेखापनलक्षणः कार्यपरिच्छेदनार्थ वा पणमुक्तिलक्षणः स उभयरूपोऽपि तदा प्रवृत्तः, कालदोषतो लोकानां प्रायः स्वस्वभावापगमाद् ॥ अधुना नीतियुद्धरूपं द्वारद्वयमभिधित्सुराह नी हकाराई सत्तविहा अहव सामभेयाई। जुदाई बाहजुद्धाइयाई वहाइयाणं च ॥ २१५ ॥ नीतिहेक्कारादिलक्षणा सप्तविधा, तद्यथा-हक्कारो मक्कारो धिक्कारः परिभाषणा मण्डलीवन्धश्चारके प्रक्षेपो महापराधे च्छविच्छेद इति, एषा सप्तविधाऽपि नीतिस्तदा विमलवाहनकुलकरादारभ्य भरतकालं पर्वन्तं कृत्वा यथायोगं प्रवृत्ता, तथा च वक्ष्यति-'किञ्चिच्च (श्चीव) भरहकाले' इत्यादि, अथवा नीतिनाम सामभेदादिका चतुष्पकारा, तद्यथा--मान भेदो। दण्ड उपप्रदानमिति, एषा चतुर्विधापि भगवत्काले समुत्पन्नति. तथा यद्धानि नाम वाहयुद्धादीने, यदिवा वात्तकादाना। यानि तान्युभयान्यपि तदा प्रवृत्तानि ॥ साम्प्रतमिषुशास्त्रोपासनारूपं द्वारद्वयमाह इसत्धं धणुवेदो उवासणा मंस्कन्ममाईया । गुरुगयाईणं वा उवासणा पजुवासणया ॥ २१६ ॥ भास.३४ Jain Education in For Private & Personal Use Only diww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy