SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ उपोद्धातनियुक्तिः वन्द्रगु-भागवतकर्मवि Make-NEKAROSAGAR ममता सा मामणा ज्ञातव्या, सा घ तत्काल एव प्रवृत्तेति, तथा विभूषणा-मण्डना, सा च पूर्व देवेन्द्रगुरोः भगवत |आदितीर्थकृतः कृता, पश्चाल्लोकेऽपि प्रवृत्तेति ॥ सम्प्रति लेखगणितरूपद्वारद्वयप्रतिपादनार्थमाह ल्पादि लेलेहं लिवीविहाणं जिणेण बंभीऍ दाहिणकरेणं । गणियं संखाणं सुंदरीऍ वामेण उवइ8 ॥ २१२॥ खगणितालेखनं लेखो नाम सूत्रे नपुंसकता प्राकृतत्वात् लिपिविधानं, तच्च जिनेन-भगवता ऋषभस्वामिना ब्राहया दक्षिणकरेण प्रदर्शितमत एव तदादित आरभ्य वाच्यते, गणितं नाम एकद्वियादिसल्यानं, तच्च भगवता सुन्दया वामकरणोपदिष्टमत एव तत्पर्यन्तादारभ्य गण्यते ॥ अधुना रूपलक्षणमानरूपद्वारत्रयप्रतिपादनार्थमाह- भरहस्स रूवकम्म नराइलक्षणमहोइयं बलिणो । माणुम्माणवमाणपमाणगणिमाइ वत्थूणं ॥२१३ ॥ | रूपं नाम काष्ठकर्म पुस्तककर्मेत्येवमादि, तच्च भगवता भरतस्योपदिष्टं, तथा लक्षणं नरादि-पुरुषलक्षणादि, तच्च । अथ-भरतस्य काष्ठकाधुपदेशानन्तरं भगवता बाहुबलिने उदितं कथितं, तथा मानं नाम वस्तूनां मानोन्मानावमानप्रमाणगणितानि, तत्र मानं द्विधा-धान्यमानं रसमानं च, धान्यमानं 'दो असतीओ पसई दो पसईतो सेइया चत्तारि || सेइया कुलवो चत्तारि कुलवा पत्थओ' इत्यादि, रसमानं 'चउसट्ठिया बत्तिसिया सोलसिया' इत्यादि, उन्मानं येनोन्मीयते, तच्च तुलागतं कर्षः पलमित्यादि, अवमानं येनावमीयते, तद्यथा-हस्तो दण्डो युगमित्यादि, प्रमाणं प्रतिमानं तच सुवर्णपरिमाणहेतुर्गादि, गणितं यदेकादिसाया परिच्छिद्यते, यत्तु गणितं वत्मागेव पृथग्द्वारतयाऽभिहितम्, एतत् । Jain Education Intenso For Private & Personal use only RAw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy