________________
*
-*-*%
*-*-*
%
ScotsARRICS
है। हस्तिशिरसि कुम्भे कईमरूपस्य मृत्पिण्डस्य पत्रकाकारकरणं, ततस्ते मिथुनकास्तयारूपाणि भाण्डानि कृत्वा पचना
रम्भप्रवृत्तिमकार्षुरिति ॥ गतमाहारद्वारम्, अधुना शिल्पद्वारमभिघित्सुराह६ पंचेव य सिप्पाइं घड लोहे चित्तऽणंत कासवए । एकेकस्स य एत्तो वीसं वीसं भवे भेया ॥ २१०॥
पञ्चैव मूलभूतानि शिल्पानि, तद्यथा-'घड लोहे चित्तणतकासवप' इति तत्र घट इति कुम्भकारशिल्पस्योपलक्षणं, 'लोहे'त्ति' लोहकारशिल्पस्य 'चित्तेति चित्रकरशिल्पस्य, 'णन्त'मिति देशीवचनं वस्त्रवाचकं, ततोऽनेन वस्त्रशिल्पस्य
ग्रहणं, 'काश्यप'इति नापितशिल्पस्य, इयमत्र भावना-वस्त्रवृक्षेषु परिहीयमानेषु भगवता वस्त्रोत्पादनिमित्तं वस्त्रशि-10 हैल्पमुत्पादितं, तदनन्तरं गृहाकारेप्वपि कल्पद्रुमेषु हानिमुपगच्छत्सु गृहकरणनिमित्तं लोहकारादिशिल्पमुत्पादितं, पश्चात्
प्राणिनां कालदोषान्नखरोमाण्यपि वद्धितुं प्रवृत्तानीति नापितशिल्पोत्पादना, गृहाण्यपि च चित्ररहितानि विशोभानि
भान्तीति चित्रकरशिल्पोत्पादना, कुम्भकारशिल्पोत्पादकारणं प्रागेव भावितम्, 'एकेकस्स येत्यादि एभ्यः पञ्चभ्य एकै४ कस्य विंशतिविशतिभेदा अभूवन्निति सर्वसङ्ख्यया तदा शिल्पशतस्योत्पत्तिरभवदिति ॥ सम्प्रति कर्ममामणाविभूषकणाद्वारप्रतिपादनार्थमाहकम्म किसिवाणिजाइ मामणा जा परिग्गहे ममता । पुवं देवेहिं कया विम्सणा मंडणा गुरुणो ॥ २११ ॥ कर्म नाम कृषिवाणिज्यादि तच्चानावुत्पन्ने सञ्जातमिति, 'मामणे'ति ममीकारार्थे देशीवधनमेतत् , ततो या परिग्रहे
%
%
%
**%
*
Jain Education International
For Private & Personal use only
www.jainelibrary.org