________________
सपोद्धात- स्परसङ्घर्षात् अग्नेरुत्थानमभूत् , तत उत्थितं प्रवृद्धज्वालावलीसनाथं भूप्राप्तं तृणादि दहन्तं वहिं दृष्ट्वा अपूर्वरतबुझ्या अन्यत्थान नियुक्तिः
ग्रहणं प्रति प्रवृत्तवन्तः, दह्यमानास्तु भीताः परिकथनं ऋषभाय कृतवन्तः, भीतानां परिकथनं भीतपरिकथनमिति
| समासो वा, ततो भगवानाह-अश्वेष्वारुह्य यावत्यग्निः प्रज्वलति तावन्तं प्रदेशं विहाय तस्य सर्वासु दिक्षु पार्थेषु तृणा-8 ॥१९७॥
|दिकं सर्व परिच्छिन्दन्तु, एवमुक्तास्ते मिथुनका हस्तिभिरश्वैश्चारुह्यारुह्य पार्श्वेषु स्थित सर्वं तृणादिकं किञ्चिम्मिलितं कृतहै वन्तः किश्चित्सर्वथा ततोऽपनीतवन्तः, ततः स प्रवृद्धिं गच्छन्नग्निरुपशान्तः, ततः स्वामिनोक्तम्-अमुमग्निं गृहीत गृहीत्वा
चैनं पाकं कुरुतेति, ते मिथुनका न जानन्ति, ततोऽग्निं गृहीत्वा तत्रैवौषधीः शाल्यादिकाः प्रक्षिप्तवन्तः, ताश्च दाहमापुः, पुनस्ते भगवतो हस्तिस्कन्धगतस्य न्यवेदयन् , स हि स्वयमेवौषधी क्षयतीति, भगवानाह-तत्र नातिरोहितानां प्रक्षेपः क्रियते, किन्तु मृत्पिण्डमानयध्वमिति, तैरानीतो मृत्पिण्डः, ततो भगवान् हस्सिकुम्भे पिण्डं निधाय पत्रकाकारं निर्दिश्य ईदृशानि भाण्डानि कृत्वाऽत्रैवाग्नौ पक्त्वा एतेषु पाकं निवर्तयध्वमित्युक्तवान् , ततस्ते तथैव कृतवन्तः, इत्थं | तावत् प्रथमकुम्भकारशिल्पमुत्पन्नम् ॥ अमुमेवार्थमुपसंहरन्नाहपक्खेवडहणमोसहि कहणं निग्गमण हस्थिसीसम्मि । पयणारंभपवित्ती ताहे कासीय ते मणुया ॥ २०९॥
___ ॥१९७३ भावार्थ उक्त एव, किन्तु क्रियाध्याहारकरणेनैवमक्षरगमनिका कार्या-यथा ते मिथुनका अग्नावौषधीनां प्रक्षेपं कृतवन्तः, ततो दहनमौषधीनामभूत् , ततो भगवते हस्तिस्कन्धारूढाय विनीताया नगर्या विनिर्गच्छते कथनं, ततो
SAGAR
Jain Educatoninterrone
For Private & Personal Use Only
www.jainelibrary.org