SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ - उपोद्घात- - - ॥१९२॥ -% पना कृता इत्यभिहितं, तत्र सा वंशस्थापना किं यथाकथञ्चित्कृता आहोश्चित्प्रवृत्तिनिमित्तपूर्विका ?, उच्यते, प्रव वंशस्थापत्तिनिमित्तपूर्विका, तथा चाहसको वंसट्ठवणे इक्खु अगू तेण हुंति इक्खागा। जं च जहा जम्मि वए जोग्गं कासीय तं सवं ॥१८॥ । कथानकशेष-जीयमेयं तीयपचुप्पन्नमणागयाणं देवाणं पढमतित्धगराणं वंसठवणं करेत्तए, ततो तियसगणसंपरिवुडो सक्को आगतो, पच्छा किह रिकहत्थतो पविसामित्ति महंतं इक्खुलहिँ गहाय आगतो, इतो य नाभिकुलगरो उसभसामिणा अंकगएण अच्छइ, सक्केण य उवागएण इक्खुलट्ठीहत्थगएणं जएणं विजएणं भयवं वद्धाविओ, भयवया लट्ठीमु दिदी पाडिया, ताहे सक्केण भणियं-भयवं! इक्खू अगू', 'अकं भक्षणे' भक्षयसि!, ताहे सामिणा पसत्थलक्खणधरो अलंकियविभूसितो दाहिणहत्थो पसारितो, अतीव भगवंतस्स तासु हरिसो जातो, तए णं सकस्स देविंदस्स देवरणो अयमेयारूवे संकप्पे समुपजित्था-जम्हा भयवं तित्थयरो इक्खं अभिलसइ तम्हा इक्खागुवंसोभवउ, पुवया य भगवतो १ इक्खुरसं पिवियाइया, इक्षवश्च तदा पानीयवल्लीवत् छिन्ना विद्धा वा रसं गलन्ति स्म, तेणं गोतं कासवन्ति, एवं सक्को वंसं ठवेऊण गओ। पुणोविजं जहा जंमि वए जोग्गं तं सर्व तहेव कासी, गाथाक्षरगमनिका-शको वंशस्थापने प्रकृते इक्षुमादाय समागतः, भगवता च करे प्रसारितेस प्राह-भगवन् ! इक्षुमकु-भक्षयसि ?, एवमुक्के भगवानिक्षुयष्टिग्रहणाय ॥१९२॥ हस्तं प्रसारितवान, तेन भवन्ति इक्ष्वाकवा-इक्षुभोजिन ऋषभनाथवंशजाः, एवं यद् यस्मिन् वयसि यथा योग्य तत्सर्व शक्रस्तथैव कृतवान् , अत्र पश्चाढे पाठान्तरं 'तालफलाहयभगिणी भविस्स पत्ती व सारवणा' तालफलेनाहतस्य 4 Akki Jain Education i n For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy