________________
4%AAT
प्राग्भावितार्थ च, नवरं 'देहमाणे' इति प्रेक्षमाणः प्रेक्षमाणः 'बत्तीसं हिरण्णकोडीतो' इति घटितं हिरण्यं अघटित
सुवर्ण, नन्दानि-आसनविशेषरूपाणि, भद्राणि-भद्रासनानि, तदेवं यदुक्तम्-"जम्मणमहो य सबो, नेयवो जाव घोसदाणय"मिति तत् जम्बूद्वीपप्रज्ञयादिभिः सूत्रैः भावितं, 'यथागर्म जन्ममहोत्सवो मया, प्रकाशितस्तीर्थकृतां परिस्फुटः।
यदत्र पुण्यं भवति स्म तेन मे, जनो भवेजन्मनिबन्धनच्छिदे ॥१॥गतं जन्मद्वारम् । इदानीं नामद्वारं, तत्र भगवतो नामनिवन्धनं चतुर्विशतिस्तवे वक्ष्यति-ऊरूसु उसभलंछणमुसभं सुमिणमि तेण उसभजिणों' इति । सम्पति वंशनामनिबन्धनमभिधातुकाम आह
देसूणगं च वरिसं सकागमणं च वंसठवणा य । आहारमंगुलीए विहिंति देवा मणुण्णं तु ॥१८५॥ देशोनं वर्ष भगवतो जातस्य यावदभूत् तावदेतावति समये शक्रस्यागमनमजायत, तेन च वंशस्थापना भगवतः कृता, एवं स भगवान् ऋषभनाथः सञ्जातः, तस्य गृहवासे आहारोऽसंस्कृत आसीत् । किञ्च-सर्वतीर्थकरा एव बालभावे वर्नमाना न स्तन्योपभोगं कुर्वन्ति, किन्त्वाहाराभिलाषे सति स्वामङ्गुलिं वदने प्रक्षिपन्ति, तस्यां चामुल्यामाहारं नानारससमायुक्तं मनोज्ञं देवाः स्थापयन्ति, तत आह-आहारमंगुलीए विहिंति देवा मणुण्णं तु'। अतिक्रान्तबालभावास्तु सर्वेऽपि तीर्थकृतोऽग्निपक्वमाहारं गृह्णन्ति, भगवांस्तु ऋषभनाथो यावदद्यापि प्रव्रज्यां न प्रत्यपद्यत तावद्देवोपनीतमेवाहारमुत्तरकुरुगतकल्पद्रुमफलरूपमुपभुकवानिति । अभिहितमानुषङ्गिकमधुना प्रकृतमुच्यते, आह-इन्द्रेण वंशस्था
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org