SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ...* सपोद्भातनियुक्तिः ॥१८९॥ % % MIRACLEAR % धियः ते च राजप्रश्नीयोपाङ्गटीकायां भावितास्तेषां मध्ये काश्चन नाट्यविधीनुपदर्शयंति, अप्येकका द्रुतादूतनामकं नाव्य-10 नाव्यव्याविधिमुपदर्शयंति, एवं विलम्बितद्रुतविलम्बितरअञ्चित ३ रिभित ४ अञ्चितरिभित ५आरभट भिसोल७ आरभटभसोल- ख्या ८ पदान्यपि भावनीयानि, अप्येकका देवा उत्पातपूर्वको निपातो यत्र स उत्पात[पूर्वक]निपातः तं, तथा निपातपूर्वक उत्पातो यत्र स निपातोत्पातस्तं, सञ्कुचितप्रसारितं 'रियारियमिति गमनागमनं भ्रान्तसम्भ्रान्तं नाम नाव्यविधि सामान्यतो नर्तविधि द्वात्रिंशद्विध्युत्तीर्णमुपदर्शयन्ति, अप्येकका देवाश्चतुर्विधं वाद्यं वादयन्ति, तद्यथा-ततं-मृदङ्गपदहादिक |विततं-वीणादिकं धनं-कंसिकादि शुषिरं-काहलादि, अप्येकका देवाश्चतुर्विधं गेयं गायन्ति, उत्क्षिप्तं प्रथमतः समारभ्यमाणं, प्रवृत्तं उत्क्षेपावस्थातोऽतिक्रान्तं मनाग्भरेण प्रवर्त्तमानं, मन्दायमिति-मध्यभागे मूर्छनादिगुणोपेततया मन्दं मन्दं प्रवर्त्तमानं घोलनात्मक, रोचितमिति पदैकदेशे पदसमुदायोपचारात् 'रोचितावसानं' रोचितं-यथोचितलक्षणोपेततया भावितमवसानं यस्य तद्रोचितावसानम् , अप्येकका देवाश्चतुर्विधं अभिनयं अभिनयन्ति, तद्यथा-दार्शन्तिकं प्रतिश्रुतिकं सामान्यतो विनिपातिक लोकमध्यावसानिकमिति, एतच्च नाट्यकुशलेभ्यो वेदितव्यम् , अप्येकका देवाः | पीनयन्ति-पीनमात्मानं कुर्वन्ति, स्थूला भवन्तीति, अप्पेगइया हक्कारेंति-हकारं कुर्वन्ति, हक्काशब्दं कुर्वन्तीति भावः, एवं वोकारंति वोक्काशब्दं कुर्वन्ति, थकारेंति-थक्कारे इत्येवं महान्तं शब्दं कुर्वन्ति, अप्येकका देवा देवोत्कलिका देवानां वा तस्येवोत्कलिका देवोत्कलिका तां कुर्वन्ति, अप्येकका देवा देवकहकहक, प्रभूतानां देवानां प्रमोदभरवशतः स्वेच्छावहै।चनोलकोलाहलो देवकहकहकः तं कुर्वन्ति, अप्येकका देवा दुहुदुहुकमिति प्रकुर्वन्ति, दुहुदुहुकमित्यनुकरणवचन-18 % % +% ॥१८er 5 CH Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy