________________
SEX
लियविमलदंडकंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुकधूवगंधुत्तमाणुविद्धं धूमवटि विणिम्मुयन्तं घेरुलियमयं ।। कडुच्छुयं पग्गहित्तु धूवं पयतो दाऊण जिणवरिंदस्स सत्तह पयाई ओसरित्ता दसंगुलिं अंजलिं करिय मत्थगंमि पयतो अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अपुणरुत्तेहिं अत्थजुत्तेहिं संथुणइ, संथुणित्ता वामं जाणुं अंचेइ अंचेता दाहिणजाणं धरणितलंसि निवाडेइ, २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-नमोऽत्थु ते सिद्ध बुद्धा। नीरय समाहिया समण समत्ता समजोगिसल्लगत्तण निव्भय नीरागदोस निम्मम निस्संग निस्सल्लामाणमूसुमूरण गुणरयण सीलसागरा अणंतमप्पमेया भवियधम्मचाउरंतचक्कवट्टी, नमोऽत्थु ते अरहतोत्तिकटु वंदइ नमसइ, वंदित्ता नमंसित्ता नच्चासणे नाइदूरे सुस्सूसमाणे जाव पज्जुवासेइ, अत्र विषमपदव्याख्या-'आसियसंमज्जिए'त्यादि, आसिक्त उदकच्छटया संमार्जितः कचवरशोधनेन उपलिप्त इव गोमयादिना उपलिप्तः स एवोचितो मेरुप्रदेशः, ततो विशेषणसमासः, तथा शुचीनि-पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणीव रथ्यान्तराणि आपणवीथी इव आपणवीथयो-रथ्या-11 विशेषाश्च यत्र स शुचिसंमृष्टरथ्यान्तरापणवीथिकस्तं कुर्वन्तीति, अप्येकका देवा सञ्चातिमश्चकलितं कुर्वन्तीत्यादि सुगम प्राग्भावितं च यावद् गन्धवट्टिभूयं करेंति, अप्येकका हिरण्यवर्ष वर्षन्ति, हिरण्यवर्ष यथा भवत्येवं वर्षन्ति, हिरण्यवृष्टिं कुर्वन्तीति भावः, एवं सुवर्णरलवज्राभरणपत्रपुष्पफलवर्णकचूर्णगन्धवर्षपदान्यपि भावनीयानि, अप्येकका देवा हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं भाजयन्ति-विश्राणयन्ति, शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरतवज्रा-18 भरणपत्रपुष्पफलवर्णकचूर्णगन्धवस्त्रभाजनपदान्यपि भाव्यानि, 'अप्पेगइया दुयं नट्टविहिमित्यादि, इह द्वात्रिंशन्नाव्यवि
Jain Education Internet
For Private & Personal use only
w.jainelibrary.org