________________
उपोदाते शिवकस्थासकोशकुशूलादिभावेभ्यो व्यतिरिकमन्वयिनमर्थ पश्यामः, न चापश्यन्तःप्रतिपत्तुं शक्लमः, मा प्रापदत्यन्ता-नामादीना
|सतोऽपि षष्ठभूतादेरभ्युपगमप्रसङ्गः, अथ द्रव्यमन्तरेण कथमिव भावानामुत्पत्तिरुपपद्यते । तस्मादवयं द्रव्यमभ्युपग- 18 सापेक्षता न्तव्यं, तदसम्यक्, प्रतीत्योत्पादवादस्य सम्यग्व्यवस्थितत्वात् , तथाहि-पूर्व भावं कारणत्वेन प्रतीत्योत्तरो भावः समुत्पद्यते, पूर्व च कारणं कार्योत्पत्तिसमये स्वत एव विनिवर्त्तते, तस्य क्षणमात्रावस्थायित्वात्, उत्तरोऽपि च भावस्तदुत्तरभावं प्रति कारणभावमनुभूय द्वितीयक्षणे न भवति, सर्वभावानां क्षणमात्रावस्थानात् , 'क्षणिकाः सर्वसंस्कारा' इति वचनात्, एवमेकैकांशावलम्बिनो नामादितया मिथ्यादृशः एकांशाभ्युपपमपरतया सम्पूर्णवस्तुसंस्पर्शित्वायोगात, वस्तुनोऽनेकधर्मत्यात्, भगवदर्हन्मतं तु सर्वनयसमूहात्मकमतोऽनेकांशावलम्बि, किन्त्वेकांशविचारप्रक्रमेऽपीतरांशसापेक्षत्वात् सम्पूर्णवस्तुप्राहीति प्रमाणं, तथाहि-नामापि च वस्तुधर्मस्तस्य तत्प्रत्ययहेतुत्वात् , आकारोऽपि तात्त्विकस्तस्य प्रत्यक्षादिना प्रमाणेनाविसंवादितयोपलम्भात्, द्रव्यमपि च प्रमाणं, तदभावे भावानामत्यन्तासतां खरविषाणस्येवोत्पादायोगात्, भावा
अपि च तात्त्विका द्रव्यस्य विचित्रशक्तिकतया तथा तथापरिणमनभावात्, तथा चाहुः स्तुतिषु गुरवः-"अन्योऽन्यपक्षप्रतिपIG क्षमावाकु, यथा परे मत्सरिणः प्रवादानयानशेषानविशेषमिच्छन्, न पक्षपाती समयस्तथा ते ॥१॥ आधस्तुतिकारोऽप्यवोचत्-"नयास्तव स्यात्पदलाञ्छना इमे, रसोपविद्धा इव लोहपातवः। भवन्त्यभिप्रेतफला यतस्ततो, भवन्त
॥११॥ माः प्रणता हितैषिणः॥१॥तती नामादयोऽपि भाववत् तात्त्विकाइति तेपामप्युपन्यासः॥ अथ सर्वज्ञशासने सकलनयमूलभूतौ द्वावेव नयौ, तद्यथा-द्रव्यास्तिकनयः पर्यायाखिकनयश्च, तया चाहुः श्रीमल्लवा
SAR
Jain Education Intel
For Private & Personal use only
swww.jainelibrary.org