SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ (अ)प्रतिबन्धं पर्यालोचयतः तदर्शनेनानध्यवसाया, यदिवा यहच्छया भवेत् प्रतिपत्तिः, आह च-"संसयविवजया वाऽण-15 ज्झवसाओऽहवा जहिच्छाए। होज्जत्थे पडिवत्ती न वत्थुधम्मो जआ नामं ॥१॥ (भा०६२)न चैतत् दृश्यते, तस्मात् वस्तुधर्मो नाम, तदेव चैकं तात्त्विकं, तशादेव सकलव्यवहारप्रवृत्तेन स्थापनादय इत्येवमुक्त स्थापनानय आह-आकार एव वस्तु, तत्रैव बुद्ध्यभिधानप्रवृत्तिक्रियोपलम्भात्, तथाहि-प्रत्यक्षत आकारवदेव वस्तु परिगृह्यते, तदेव च शब्देनाप्य-18 भिधीयते, तत्रैव च पुरुषस्य प्रवृत्तिः, अर्थक्रियामपि च तदेव करोतीत्याकार एव तात्त्विको न नामादयः, तथा च प्रयोगः-यदाकाररहितं न तद्वस्तु, यथा गगनेन्दीवरं, आकाररहितं च पराभिमतं नामादि, उक्तं च-"न पराणुमयं पत्थु आगाराभावओ खपुष्पं व । उवलंभववहाराऽऽभावाओ नाणगारं च ॥१॥" (भा. ६५) अत्र पूर्वार्द्ध सुगम, | उत्तरार्द्धस्य व्याख्यानमिदं-न अनकिारं वस्तु उपलम्भाभावात् व्यवहाराभावाच्च । एवं स्थापनानयेनोक्त द्रव्यनय आह-16 तात्त्विकोत्पादव्ययरहितं यनिर्विकारमाविर्भावतिरोभावमात्रपरिणामात्मकं द्रव्यं तदेवैकं तात्त्विकं, तस्यैव प्रत्यक्षादिना| दूप्रमाणेनोपलभ्यमानत्वात् , यत्तु तदतिरिच्य स्थापनानयेन प्रोच्यते तदसद, द्रव्यातिरेकेणान्यस्याकारस्योपलम्भाभावात्, उक्तं च-"दवपरिणाममेत्तं मोत्तुणागारदरिसणं किं तं। उपायबयरहियं दवं चिय निधियारं तं ॥१॥ आविभावतिरो-18 भावमेत्तपरिणामकारणमचिंतं । निच्चं बहुरूवंपिव नडोब वेसंतरावन्नो ॥२॥" (भा० ६६-६७) इति, इतश्च द्रव्यं दिवात्त्विक कारणत्वात् मृत्पिण्डपयःप्रभृतिवत् , यच्चाकारणं न तद वस्तु, यथा गगनकुसुमं, अकारणं च पराभिमतमाका दीति । एवं द्रव्यनयेनाभिहिते भावनयः प्राह-भाव एव पारमार्थिको न द्रव्यं, तस्यानुपलम्भाद, न हि मृत्पिण्ड SAROSAGARNAKAL Jain Education inte de For Private & Personal Use Only X w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy