SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 16 उपोदातनियुक्तिः अभिषेकसामग्र्यानयनं ॥१८५॥ 296 + साए अट्ठ देवसहस्सा मज्झिमपरिसाए दस देवसहस्सा बाहिरियाए दुवालस देवसहस्सा, सबे मंदरे समोसरंति, जाव पज्जुवासंति । तेणं कालेणं तेणं समएणं जोइसिंदा जोइसरायाणो पत्तेयं पत्तेयं चरहिं सामाणियसाहस्सीहिं चरहिं अग्गमहिसीहिं तीहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं एवं जहा वाणर्मतरा एवं चंदसूरावि, नवरं दाहिणिलाणं चंदसूराणं सुसराओ घंटाओ, उत्तरिलणं सूसरनिघोसाओ घंटाओ, परिसापरिमाणं जहा वाणमंतराणं, सवे मंदरे समोसरंति जाव पजुवासंति । तेणं कालेणं तेणं समएणं अचुए देविंदे देवराया महं देवाहिवे आभियोगं देवं सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो । महत्थं महग्धं महरिहं विउलं तित्थयराभिसेयं उवहवेह, तए णं ते हट्टतुट्ठजावविणएणं पडिसुणित्ता उत्तरपुरस्थिमं दिसीभार्ग अवकमंति अवक्कमित्ता वउबियसमुग्धारणं समोहणइ समोहणित्ता संखिजाई जोयणाई दंड निसरइ तंजहा-रयणाणं वयराणं जाव रिद्वाणं, अहाबायरे पोग्गले परिसाडंति परिसाडित्ता अहासुहुमे पोग्गले परियायंति परियायित्ता दोच्चंपि बेउवियसमुग्धाएणं समोहणंति समोहणित्ता असहस्सं सुवण्णमयाणं कलसाणं १, असहस्सं रुप्पमयाणं कलसाणं २ अट्ठसहस्स मणिमयाणं कलसाणं ३ असहसं सुवण्णरुप्पमयाणं कलसाणं ४ अहसहस्सं सुवण्णमणिमयाणं कलसाणं ५ अट्ठसहस्सं रुप्पमणिमयाणं कलसाणं ६ अहसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं ७ अट्ठसहस्सं भोमेजाणं कलसाणं, अदुसहस्सं चंदणकलसाणं ९ अट्ठसहस्सं भिंगाराणं १० अदुसहस्सं आयंसाणं ११ असहस्सं थालाणं १२ अहसहस्सं पाईणं १३ असहस्सं सुपइट्ठाणं १४ अद्वसहस्सं रयणकरंडगाणं १५ अडसहस्सं वातकरगाणं १६ वातकरका नाम बहिश्चित्रिता उपरि गवच्छिता मध्ये जलशून्याः करकार, अदुस 44-03 ॥१ Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy