________________
हस्सं पुष्फर्चगेरीणं १७ अट्ठसहस्सं मल्लचंगेरीणं १८ अट्ठसहस्सं चुण्णचंगेरीणं १९ अद्वसहस्सं वत्थचंगेरीणं २० अदुसहस्सं | आमरणचंगेरीणं २१ असहस्सं लोमहत्थगचंगेरीणं २२ अट्ठसहस्सं पुप्फपडलगाणं २३ एवं जाव असहस्सं लोमहत्थगपडलगाणं २४ अदुसहस्सं सीहासणाणं २५ अद्वसहस्सं छत्ताणं२६ अट्ठसहस्सं चामरगाणं २७ अट्ठसहस्सं तेल्लसमुग्गाणं २८ एवं जाव अडसहस्सं अंजणसमुग्गाणं, एत्थ संगहणिगाहा-"तेल्ले कोट्ट समुग्गे पत्ते चोए य तगर एला य। हरियाले हिंगुलए मणोसिला अंजणसमुग्गा ॥१॥ अट्ठसहस्सं धूवकडुच्छुयाणं विउबइ, विउवित्ता साभावियवेउपिए य कलसे जाव धूवकडच्छुए गेण्हति गेण्हेत्ता जेणेव खीरोदे समुद्दे तेणेव उवागच्छंति उवागच्छित्ता खीरोदगं गेहंति | गेण्हेचा जाई तत्थ उप्पलाई पउमाई सुभगाई सोगंधियाई पोंडरीयाई महापोंडरीयाई सयपत्ताई सहस्सपत्ताई ताई। गेहति गेण्हेत्ता जेणेव पुक्खरोदे समुद्दे तेणेव उवागच्छंति उवागच्छित्ता पुक्खरोदगं गेहति गेण्हेत्ता जाई तत्थ | उप्पलाइं जाव सहस्सपत्ताई ताई गिण्हंति गिण्हित्ता जेणेव समयखेत्ते जेणेव भरहेरक्यवासाई जेणेव मागहवरदामप्पभासाई तिस्थाई तेणेव उवागच्छंति उवागच्छित्ता तित्योदगं गेहति तित्थोदगं गेण्हित्ता तित्थमट्टियं गेहंति गेण्हेत्ता जेणेव गंगासिंधुरत्तारत्तवतीतो य महानदीतो तेणेव उवागच्छंति उवागच्छित्ता सलिलोदगं गेहंति, नद्युदकं गृहन्तीत्यर्थः, गेण्हेत्ता उभयोतडमट्टियं गेण्हंति गेण्हेत्ता जेणेव चुल्लहिमवंतसिहरी तेणेव उवागच्छंति उवागच्छित्ता सबतूवरे
सबपुप्फे संघगंधे सषमल्ले सबोसहिसिद्धत्थए य गेण्हंति गिण्हित्ता जेणेव परमद्दहपुंडरीयद्दहातो तेणेव उवागच्छंति, उवाग-1 हाच्छित्ता दहोदयं गेण्हंति २ जाई तत्थ उप्पलाई जाव जाई तत्थ सहस्सपत्ताई ताई गेण्हंति गेण्हेचा जेणेव हेम-15
।
Jain Education
temala
For Private & Personal use only
www.jainelibrary.org