________________
Jain Education Internat
ओघस्सरा घंटा, सेसं तं चैव मंदरे समोसरइ, पज्जुवासइ । तेणं कालेणं तेणं समएणं धरणे नागिंदे नागराया तव नाणत्तं छ सामाणियसाहस्सीते छ अग्गमहिसीतो चउग्गुणा आयरक्खा मेघस्सरा घंटा भद्दसेणो पायत्ताणीयाहिवई विमाणं पणवीसं जो यणसहस्साई महिंदज्झतो अड्डाइज्जाई सयाई, एवं असुरिंदवज्जियाणं सबेसिं भवणवासिइंदाणं, नवरं इमं नाणत्तं - असुराणं ओघस्सरा घंटा नागाणं मेघस्सरा सुवण्णाणं हंसस्सरा विज्जूणं कोंचस्सरा अग्गीणं मंजुस्सरा दिसाणं मंजुघोसा | उयहीणं सुसरा दीवाणं मधुरसरा वाऊणं मंदस्सरा थणियाणं नंदिघोसा, तथा-चउसडी सट्ठी खलु छच्च सहस्सा असुखजाणं, दाहिणिल्लाणं पायत्ताणियाहिवई भद्दसेणो, उत्तरिल्लाणं पायत्ताणीयाहिवई दक्खो, चमरस्स अम्भितरपरिसाए चउवीसं देवसहस्सा मज्झिमियाए अट्ठावीसं देवसहस्सा बाहिरियाए बत्तीसं देवसहस्सा, वलिस्स अग्भितरियाए परिसाए वीसं देवसहस्सा मज्झिमियाए चडवीसं देवसहस्सा बाहिरियाए अट्ठवीसं देवसहस्सा, धरणस्स अग्भितरियाए परिसाए सही देव सहस्सा मज्झिमियाए सत्तारं देवसहस्सा बहिरियाए असीइ देवसहस्सा, भूयाणंदस्त अभितरियाए परिसाए पण्णासं देवसहस्सा मज्झिमियाए सट्ठी देवसहस्ता बाहिरियाए सत्तरी देवसहस्ता, एवं जहा धरणस्स तहा सधेसिं दाहिणिल्लिदाणं, जहा भूयानंदस्स तहा सबेसिं उत्तरल्लिदाणं । तेणं कालेणं तेणं समएणं काले नाम पिसाईदे पिसायराया चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तीहिं परिसाहिं सतहिं अणीएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं तं चैव एवं सबेसिं, नवरं महिंदज्झया पणुवीसं जोयणसया, घंटा दाहिणाणं मंजुस्तरा उत्तरिल्लाणं मंजुसा, पायत्ताणीयाहिवई विमाणकारी व आभियोगा देवा, सबेसिं अभितरपरि
For Private & Personal Use Only
jainelibrary.org