________________
रादि
उपोदात-100
तरपरिसाए एगा देवसाहस्सी मज्झिमपरिसाए दो देवसाहस्सीतो बाहिरपरिसाए चत्वारि देवसाहस्सीतो, सहस्सारस्स|81 अच्युतानियुक्तिः
अभितरपरिसाए पंच देवसया मज्झिमपरिसाए एगा देवसाहस्सी बाहिरपरिसाए दो देवसाहस्सीतो, आणयपाणयेंदस्स, दिपरिवा
अभितरपरिसाए अड्डाइजा देवसया मज्झिमपरिसाए पंच देवसया बाहिरपरिसाए एगा देवसाहस्सी, आरणअचुइंदस्स ॥१८४|| अभितरपरिसाए पणवीसं देवसयं मज्झिमपरिसाए अडाइज्जा देवसया वाहिरपरिसाए पंच देवसया। आयरक्खा सबेसि
सामाणियचउग्गुणा, जाणविमाणा सबेसि जोयणसयसहस्सविच्छिण्णा उच्चत्तेण सविमाणप्पमाणा, महिंदज्झया सबेसि. जोयणसाहस्सिया, सक्कवज्जा मंदरे समोयरंति जाव पजुवासंति । तेणं कालेणं तेणं समएणं चमरे असुरिदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणियसाहस्सीहिं तायत्तीसाए तायत्तीसगेहिं चरहिं लोगपालेहिं पंचहिं अग्गमहिसीहिं सपरिवाराहि तीहिं परिसाहिं सत्तहिं अणीएहिं सत्तहिं अणीआहिवईहिं चउहिं चउसट्ठीहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य चमरचंचारायहाणिवत्यहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एवं जहा सके, नवरं इमं नाणत्तं- दुमो पायत्ताणीयाहिबई ओघस्सरा घंटा विमाणं पण्णासं जोयणसहस्साई महिंदन्झओ पंचजोयणसया विमाणकारी आभियोगे देवे, अवसिटुं तं चेव जाव मंदरे समोसरह । तेणं कालेणं वेणं समएणं बली असुरिदै असुरराया बलिचंचाए रायहाणीए सभाए सुहम्माए वलिंसि सीहासणंसि सहीए सामाणियसाहस्सीहिं Rem तायत्तीसाए तायत्तीसगेहिं चरहिं लोगपालेहिं पंचहिं अग्गमहिसीहिं सपरिवाराहि तीहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं चरहिं सहीहिं आयरक्खदेवसाहस्सीहिं,सेसं जहा चमरस्स, नवरं महादुमो पायचाणीयाहिवई महा
ORGALAKAT
+8+ॐॐॐॐ
Jain Education Inter
For Private & Personal use only
A
vjainelibrary.org