________________
पोद्धातनियुक्तिः
॥१८२॥
हासणं च मणिरयणभत्तिचित्तं सपायपीढं पाउयाजोगसमाउत्तं बहुकिंकरामरपरिग्गहियं पुरतो अहाणुपुबीए संपत्थियं, एतत्पाठसिद्धं । तयणंतरं चणं वइरामयवट्टलट्ठसंठियसिलिट्ठपरिषद(मट्ट)सुपइदिए अणेग[प]वरपंचवण्णकुडभीसहस्सपरिमं
जवणेनं डियाभिरामे वाउडुयविजयवेजयंतीपडागाछत्तातिच्छत्तकलिते तुंगे गगणतलमभिलंघमाणसिहरे जोयणसहस्समुसिए महइमहालए महिंदज्झए पुरतो अहाणुपुबीए संपत्थिए, अत्र वज्रमयो-वज्ररत्नात्मको वृत्तो-वर्तुलः लष्टसंस्थितो-मनोज्ञसंस्थानः श्लिष्टः-सुसंहतावयवः परिघृष्ट इव खरशानया पाषाणप्रतिमेव परिघृष्टः मृष्ट इव-मसृणीकृत इव सुकुमारशानया पाषाणप्रतिमावत् मृष्टः सुप्रतिष्ठितो-यत्र मुक्तस्तत्र सुनिश्चलः, तत एषां पदानां पदद्वयपदद्वयमीलनेन विशेषणसमासः, यथाऽनेकैवरैः-प्रधानः पञ्चवर्णैः कुडभीसहस्रः-लघुपताकासहः परिमण्डितः सन् अभिरामोऽनेकवरपञ्च-18 वर्णकुडभीसहस्रपरिमण्डिताभिरामः, तथा वातोद्धता विजयसूचकवैजयन्तीरूपाः पताकाश्छन्नातिछत्राणि च तैः कलितः,द |शेष सुगम तयणंतरं च णं सुरूवनेवत्थहवपरियच्छिया सुसज्जा सवालंकारविभूसिया महया भडचडगरपहकरेणं पंच* अणीया पंच अणीयाहिवइणो पुरतो संपत्थिया, अत्र सुरूपं नेपथ्यं हवं-शीघ्रं परिकक्षितं-परिगृहीतं यैस्ते तथा, सुष्ठ-181 अतिशयेन सज्जाः-स्वसामग्रीयुक्ततया प्रगुणीभूता महता भटचटकरपहकरेण-चटकरप्रधानमटवृन्देन, शेष प्रतीतम् ।। तएणं आभियोगा देवा देवीतो य सरहिं सएहिं रूवेहिं सएहिं सएहि विहवेहिं सरहिं २ निजोगेहिं पुरतो अहाणुपुबीए १८ संपत्थिया, तयणंतरं च णं बहवे सोहम्मवासिणो देवा य देवीतो यसबड्डीए सबजुईए.जाव संखपणवपडहभेरिझल्लरिजाव-18 नाइयरवेणं सकं देविंदं देवरायं पुरतो पासतो मग्गतो अणुगच्छंति, तते णं से सके देविंदे देवराया पंचाणीयपरिक्खि
CAMMAR
SARACHANA
Jain Education Intel
For Private & Personal use only
P 19
w.jainelibrary.org