________________
CACANCERS
प्पिणइ । तप णं से सके देविदे देवराया आभिओगस्स अंतिए एवमहं सोचा हट्टतुछ जाव विसप्पमाणहियए विवं जिणिंदामिगमणजोग्गं उत्तरवेउषियरूवं उषित्ता अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं दोहि अणीपहि, तंजहा-नाणीएणं गंधवाणीएण य, सदि संपरिबुडे तं दिवं जाणविमाणं अणुपयाहिणीकरेमाणे पुरथिमिल्लेणं तिसोवाणपडिरूवेणं दुरूहा दुरुहिता जेणेव सीहासणे तेणेव उवागच्छइ स्वागच्छित्ता सीहासणवरगते पुरत्याभिमुहे सन्निसन्ने, तते णे तस्स सकस्स देविंदस्स देवरण्णो चउरासीई सामाणियसाहस्सीतो तं दिवं जाणविमाणं अणुपयाहिणीकरेमाणा उत्तरिलेणं तिसोवाणपडिस्वेणं दुरुहंति दुरूहित्ता पत्तेयं २ पुवन्नत्थेसु भद्दासणेसु निसीयंति, अवसेसा देवा देवीतो य तं दिवं जाणविमाणं अणुपयाहिणीकरेमाणा दाहिणेणं तिसोवाणपडिरूवेणं दुरुहंति, दुरूहिता पत्तेयं पत्तेयं पुषन्नत्थेसु भहासणेसु निसीयंति, तए णं तस्स सकस्स देविंदस्स देवरण्णो तं दिवं जाणविमाणं दुरूढस्स समाणस्स अट्ठमंगलगा पुरतो अहाणुपुबीए संपत्थिया, तंजहा-सोत्थियसिरिवच्छजाव दप्पणो, तयणंतरं च णं पुण्णकलसभिंगारदिवायवत्तपडागा सचामरा सणरइया आलोयदरिसणिज्जा वाउछुयविजयवेजयंती य ऊसिया गयणतलमणुलिहंती पुरतो अहाणुपुबीए संप-15 स्थिया, अस्या व्याख्या-पूर्णकलशभृङ्गारदिव्यातपत्रपताकाः सचामराः, कथम्भूता इत्याह-दर्शनरतिकाः, पुन: किंवि-18 शिष्टा इत्याह-आलोके दर्शनीया-द्रष्टुं योग्या न पुनरत्युच्चा इत्यालोकदर्शनीयाः, तथा वातोद्धता विजयसूचिका वैजयन्ती विजयवैजयन्ती च उत्स्ता-ऊर्तीकृता गगनतलमनुलिखन्ती- अभिलइयन्ती पुरतो यथानुपूा सम्पस्थिता। तयणंतरं च णं वेरुलियभिसंतविमलदंड पळंबकोरंटमल्लदामोवसोभियं चंदमंडल निभं समुसियं विमलमायवत्तं पवरसी
4%AAR८७८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org