SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनियुक्तिः NAGA9-%CE% १८१॥ पुरथिमेणं अदृण्डं अग्गमहिसीणं अट्ठ भद्दासणाई विरबइ, तस्स गं सीहासणस्स दाहिणपुरथिमेणं एत्य 8 पुष्पकवि सकस्स देविंदस्स देवरण्णो अभितरपरिसाए दुवालसण्हं देवसाहस्सीणं दुवालस महासणसाहस्सीतो विउबइ, मानरचना 8 तस्स णं सीहासणस्स दाहिणेणं एत्थ णं सक्कस्स मज्झिमपरिसाए चउद्दसण्हं देवसाहस्सीयं चउद्दस भद्दासणसा हस्सीतो विउवइ, तस्स णं सीहासणस्स दाहिणपञ्चत्थिमेणं सकस्स बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं सोलस भहासणसाहस्सीतो विउबइ, तस्स णं सीहासणस्स पच्चत्थिमेणं सत्तण्हं अणियाहिवईणं तत्त भहासणे विउबइ, तस्स णं सीहासणस्स चउद्दिसिं एत्थ णं सक्कस्स देविंदस्स देवरण्णो चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं चत्तारि चउरासीतो भद्दासणसाहस्सीतो विउवइ, तंजहा-पुरस्थिमेणं चउरासीइ भद्दासणसाहस्सीतो विउघड, दाहिणेणं चउरासीइ भद्दासणसाहस्सीओ विउबइ, पञ्चत्थिमेणं चउरासीईभहासणसाहस्सीतो विउबइ, उत्तरेणं चउरासीइ भदासणसाहस्सीतो विउबइ, तस्स णं दिवस जाणविमाणस्स इमे एयारूवे वण्णावासे पण्णत्ते, से जहा नामए अचिरोग्गयस्स वा हेमंतियबालसूरियस्स खाइलिंगालाण वा रतिं पजलियाण जासुमणवणस्स वा किसुयवणस्स वा परिजायवणस्स वा सबतो समंता संकुसुमियस्स, भवे एयारूवे', नो इणहे समढे, तस्स णं दिवस्स जाणविमाणस्स इत्तो इहतरागे चेव कंततरागे चेव मणुण्णतरागे चेव मणामतरागे चेव वण्णे पण्णत्ते, गंधो फासो य जहा मणीणं, ततो तेण से आभियोगे पालए | ॥१८॥ देवे तं दिवं जाणविमाणं विउवित्ता जेणेव सके देविंदे देवराया तेणेव उवागच्छद उवागच्छेत्ता सकं देविंद या देवरायं करयसपरिग्गहियं सिरसाव मत्थए अंजलिं कह जएणं विजएणं बद्धावेति बद्धावेत्ता तमाणत्तियं पक ESSAGES For Private & Personal Use Only Jain Education inte www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy