SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ दूसस्स य बहुमझदेसभागे एत्थणं वइरामयं अंकुसं विउबइ, तस्सिं च णं वइरामयसि अंकुसंसि कुंभग्गं मुत्सदाम विउबइ से णं कुंभग्गे मुत्तदामे अन्नेहिं चरहिं कुंभग्गेहिं मुत्तादामेहिं तददुच्चत्तपमाणेहिं सबतो समंता संपरिक्खित्ते, ते णं दामा तवणिजलंबूसगा सुवण्णपयरगमंडिया नाणामणिरयणविविहहारद्धहारउवसोभियसमुदाया ईसिं अन्नमन्नमसंपत्ता पुबावरदाहिणुत्तरागएहिं वाएहिं मंदायं २ इज्जमाणाणं इजमाणाणं वइजमाणाणं २पलंवमाणाणं २ पझंझमाणाणं २ ओरालेणं मणुण्णेणं मणहरेणं कण्णमणनिवुइकरेणं सहेणं ते पएसे सबतो समंता आपूरेमाणा२सिरीए अतीव उवसोभेमाणा २ चिटुंति, अत्र 'अंकुसं विउबईत्ति अङ्कुशाकारं मुक्तादामावलम्बनाश्रयं विकुर्वति, तस्मिंश्च वज्रमये अङ्कुशे कुम्भाग्रं-मगधदेशप्रसिद्ध कुम्भपरिमाणं मुक्तामयं मुक्कादामं विकुर्वति, 'ते णं दामा' इत्यादि तानि पञ्चापि दामानि तपनीयस्य-तपनीयमयो लम्बूसको-मण्डलविशेषरूपो भागो येषां प्रलम्बमानानां तानि तथा, तथा नानामणिरत्नाना-नानामणिरत्नमयैर्विविधैः-विचित्रैहारैरर्द्धहारैश्च उपशोभितः-सामस्त्येन शोभितः समुदायो येषां तानि तथा, तथा ईषत्-मनागन्योऽन्यं-परस्परमसम्प्राप्तानि-असंलग्नानि पूर्वापरदक्षिणोत्तरागतैर्वातैर्मन्दाय मंदायमिति-मन्दकं २ मन्दं मन्दमित्यर्थः, 'एजमानानि २ 'भृशाभीक्ष्णाविच्छेदे द्विः प्राकमवादे रित्यविच्छेदे द्विवचनं यथा पचति पचतीत्यर्थः, तथा व्येज्यमानानि, कम्पनवशादेव घर्षः, इतस्ततो मनाक् चलनेन प्रलम्बमानानि २,ततः परस्परसम्पर्कवशतः 'पझंझमाणा २' इति शब्दायमानानि २, शेषं सुगमम् । तए णं से आभियोगे पालए देवे तस्स सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेगं एत्यणं सक्कस्स देविंदस्स देवरण्णो चउरासीइए सामाणियसाहस्सीणं चउरासीइसहस्साई भद्दासणाई विउवा, वस्स णं सीहासणस्स CAR-CAMबलवं. 464-5 in Education Inters For Private & Personal Use Only Hy.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy