________________
उपोदात
नियुक्तिः
॥१८॥
तथा दिव्यानां त्रुटितानाम्-आतोद्यानां वेणुवीगामृदङ्गादीनां ये शब्दास्तैः सम्प्रगदित-सम्यक् प्रोत्रमनोहारि तयाप्रकर्षेण पेक्षागृहमनदितं-शब्दवत् दिव्यत्रुटितशब्दसम्प्रगदितं, शेषं प्राग्वत् । तस्स णं पेच्छाघरमंडवस्त बहुस नरमणि जं भूमिभागं विउच्वइ, Pण्डपः सिंतस्स वण्णतो जाव मणोणं फासो,तस्स णं पेच्छाघरमंडवस्स उल्लोयं विउबइपउमलयभत्तिचित्तं अच्छं सहं जाव पडिरूवं.161 | हासनं च | तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे एत्थणं महं वयरामयं अखाडगं विजाहतस्स णं अखाडगास बहुमज्झदेसभागे एत्थ णं महं एग मणिप्रेढियं विउवइ अट्ठ जोयणाई आयामविखंभेगं चत्तारे जोयणाई बाहले गं सबम[णिमयं अच्छं जाव पडिरूवं, तीसे गं मणिपेढियाए उवरि एत्थ णं महंएगे सीहासणं विउवा, तस्स णं सीहासणस्स इमे एयारूवे वण्णावासे पणते, तंजहा-तवणिजमया चकला रयगामया सीहा सोबगिया पाया मगिनयाई पायतीसगाई।
जंबूणयमयाई गत्ताई नाणामणिमए विचासणं सीहासणे इहामिग(उसम)तुरगनरमगरविहगवालगकिरहरुसरभचमरकुंज४ रवणलयपउमलयभत्तिचित्तं ससारसारोवचियमणिरयण पायवीढे अत्थरगमदुमसूरनवत्तय कुसंतलिच्च केसरपबुत्थुयाभिरामे 5
सुविरइयरयत्ताणे ओयवियखोमदुगुल्लाट्टपडिच्छायणे रसुयसंबुए सुरम्मे आइणगायबूरनवणीयतू आसे पासाईए जाव |पडिरूवे, एतत् सर्व प्राग्वत्, तस्स णं सीहासणस्स उवरिं एत्थ णं महं एग विजयसं विउबह, संखंककुंददगरयमिअ. महिआफेणपुंजसंनिगासं सबरयणामयं अच्छं सोहं जाव पडिरूवं, विजयदृष्य नाम वखविशेषः, कयम्भूतमित्याह-संखं. 5 ॥१८॥
के'त्यादि, शङ्ख प्रतीतः अडो-रखावेशेषः कुन्देति-कुन्दकुसुमं दकरज-उदककणा अमृतत्य-धीरोदधिजलस्य मथितस्य साय: फेनपुंजो-डिण्डीरोस्करस्तत्संनिक्काश-तत्समप्रभ सर्वात्मना रनमयं सर्वरतनयं । तस्स पं सीहासणस्स सवरि विजय
Jain Education in
For Private & Personal use only
C
ww.jainelibrary.org