SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युक्तिः ॥ १७९ ॥ | भाजनान्तरं संहियमाणानां उदाराः-स्फाराः, ते चामनोज्ञा अपि स्युः अत आह— मनोज्ञा-मनोऽनुकूलाः, तच्च मनोज्ञत्वं कुत इत्याह-मनोहरा-मनो हरन्तीति - आत्मवशं नयन्तीति मनोहरा यतस्ततो मनोज्ञाः, तदपि मनोहरत्वं कुत इत्याहघ्राणमनोनिर्वृतिकराः । तेसि णं मणीणं इमे एयारूवे फासे पण्णत्ते, से जहानामए आईणेइ वा रुएइ वा वूरेइ वा नवणी एइ ४ वा हंसतूलेइ वा सिरीसकुसुमनिचएइ वा बालकुसुमपत्तरासीइ वा भवे एयारूवे ?, नो इणट्टे समट्टे, ते णं मणी एत्तो इट्ठउत्तरा चेव कंततरा चेव मणुण्णतरा चेव मणामतरा चेव फासेणं पण्णत्ता, तर णं से आभियोगे पालए तस्स दिवस्स जाणविमाणस्स बहुमज्झभागे एत्थ णं पेच्छाघरमंडवं विउबइ, अणेगखंभसयनिविद्धं अब्भुग्गयसुकयवरवेइया तोरणवरवेइयसालंभजियागसुसिलिट्ठविसिठ्ठलट्ठसंठिअपसत्थवेरुलिय विमलखंभं नाणामणिकणगरयणख चिओज्जलबहुसमसुविभत्तदेस| भागं ईहामिगउसभतुरगनरमगर विहगवालग किन्नररुरुसरभचमरकुंजरवणल यपउमलयभत्तिचित्तं कंचणमणिरयणथूभियागं | नाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं चंचलं (चवलं) मरीचिकवयं विणिम्मुयंतं लाउलोइयमहियं गोसीसर त्तचंदण| दद्दरदिनपंचंगुलितलं उवचियवंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविउलवद्दृवग्घारियमल्लदा| मकलावं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदुरुक्क तुरुक्कधूवमघमघंतगंधुद्धयाभिरामं सुगंधवरगंधगंधियं गंधवट्टिभूअं दिषतुडियसद्दसंपणइयं अच्छं सण्हं जाव पडिरूवं, अत्र 'अब्भुग्गये' त्यादि, अभ्युद्गता - अत्युत्कटा | सुकृता-सुनिष्पादिता वरवेदिका तोरणानि वरवेदिकाशालभञ्जिकाश्च यत्र तदभ्युद्गतसुकृतवरवेदिकातोरणवरवेदिकाशालभञ्जिकार्क, तथा सुश्लिष्टा विशिष्टा लष्टसंस्थिता-मनोज्ञसंस्थानाः प्रशस्ता - वास्तुलक्षणोपेता वैडूर्यविमलस्तम्भा-वैडूर्यर | Jain Education International For Private & Personal Use Only मणीनां गन्धः स्पर्शश्व ॥ १७९ ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy