________________
नेनातिनिर्मलीकृतोयोरूप्यपट्टो-रजतपत्रकं सध्मातधौतरजतपट्टा, सुकच्छिमाडियाइवे' ति छेवाडी नाम बलादिफलिका, सा च क्वचिद्देशे शुष्का सती अतीव शुक्ला भवति ततस्त दुपादानं, 'पिदुर्मिजियाइवे' ति पेडुगं-मयूरपिच्छं तन्मध्यवर्तिनी मञ्जिका सा चातिशुक्लेति तदुपन्यासः, बिसं-पद्मिनीकन्दः मृणालिका-पनतन्तुः लवंगदलं-लवणपत्रामेति । तेसिणं मणीणं इमे एयारूवे गंधे पण्णचे, से जहानामए कुटुपुडाण वा तारपुडाण वा चोयपुडाणं वा चंपापुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुयापुडाण वा जाइपुाण वा जूहियापुडाण वा मल्लियापुडाण वा पहाणमल्लिकापुडाण वापाडलि मुडाण वा पडिवायमि उभिजमाणाण वा कोट्टिजमाणाण वा उकरिजमाणाण वा रुचिजमाणाण वा भाएज्जमाणाण वा भंडातो भंडं साहरिजमाणाण वा ओराला मणुण्णा मगहरा घाणमणनिव्वुइकरा सबतो समंता अभिनिस्सरंति, भवे एयारूवे, नो इणढे समहे, तेसि म गीणं इतरगाए चेव गंधे पण्णते, अत्र कुष्ठ-गन्धद्रव्यं प्रतीतमेव चोमो-गन्धद्रव्यविशेषः स्नानमल्लिका-मल्लिकाविशेषः, एतेषां पुटानां प्रतिवाते-आघायकावेवक्षितपुरुषाणां प्रत्यभिमुखं वाते वाति सति उद्भिद्यमानानाम्-उद्घाय्यमानानां 'कोट्टिनमाणाण वा' इति इह पुटैः परिमितानि यानि कोष्ठादीनि गन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात् कोष्ठकुटादी नीत्युच्यन्ते तेषां कुट्टयमानानाम्-उदूषलेन क्षुध-1 मानानां 'चिजमाणाण वा' इति श्लश्ण खण्डी क्रियमाणानामेतच विशेषगद्य कुष्ठादिद्रयाणामबसे यं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात्, न तु यूथिकादीनाम्, 'उकरिजमाणाणं' क्षुरिकादिभिः कुष्ठादिभुटानां कुष्ठादिगन्धद्रव्याणां वा| उत्कीर्यमानानां परिभाव्य (ज्य) मानानां-पार्श्ववर्तिभ्यो मनाक् मनाग्दीयमानानां, तथा भाण्डादेकस्मात् स्थानाद् भाण्डं-1
Jain Education et
For Private & Personal use only
BR-jainelibrary.org