________________
हैजाणविमाणस्स अंतो बहुसमरमणिज भूमिभागं विउवा, से जहानामर आलिंगपुक्तरेइ वा मुइंगपुक्खरेह वा सरतलेइ
वा करयलेइवा चंदमंडलेइवा सूरमंडलेइवा आयंसमंडलेइ वा उरम्भचम्मेइ वा वराहचम्मेइ वा वगचम्मेइ वा दीवियचम्मेइ वा अणेगसंकुकीलगसहस्सवितते आवडपञ्चावडसे दिपसे दिसोत्थियसोवस्थिपपूसमाणगाद्धमाणगमच्छंडमारंडजार मारफुल्लावलिपउमपत्तसागरतरंगवसंतलयपउमलयभित्तिचित्तेहिं सच्छाएहिं मपमेहि समिरहिं सउजोएहिं नाणाविहपंचवण्णेहिं मणीहिं उवसोभिते, तंजहां-किण्हेहिं नीलेहिं लोहिएहिं हलि देहिं सुकि हिं, अत्र 'आलिंगपुक्खरइ वेति आलिङ्गन्ध वाद्यते इत्यालिङ्गो-मुरजवाद्यविशेषः तस्य पुष्कर-चर्म गुर्ट तकिलात्यन्तसममिति तेनोपमा क्रियते, इति शब्द उपमाभूतवस्तुपरिसमाप्तिद्योतकः, वाशब्दः समुच्चये, एवं शेषपदान्यपि भावनीयानि, नवरं 'वगचम्मेइ वेति वृकचर्म, द्वीपी-चित्रका, उरभ्रादिचर्मविशेषण माह-'अणेगे'त्यादि, अनेकैः शङ्कमाणैः कीलसहस्रैमहद्भिः कीलकै. स्ताडितं मायो मध्यक्षामं भवति, तथारूपताडासम्भवात् , ततः शङ्कग्रहणं, विततं-विततीकृतं ताडितामेति भावः, यथा अत्यन्तं बहुसमं भवति तथा तस्यापि यानविमानस्यान्तबहसमो भूमेभागः, कयम्भूत इत्याह-'नाणाविहपंचवण्णेहि मणीहिं जवसोभिए' नानाविधा-जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मण पस्तैरुपशोभितः, कथम्भूतै रित्याह-'आवडे'त्यादि.
आवादीनि मणीनां लक्षणानि, तत्रावतः प्रतीतः, एकस्यावर्तस्य प्रत्यभिमुख आवतः प्रत्यावर्चः, श्रेणिः-तथाविधतविन्दुजालादेः पतिः तस्याश्च श्रेणेर्या विनिर्गता अन्या श्रेणिः सा प्रश्रेगिः, स्वस्तिका प्रतीता, सौवस्तिकपुष्पमाणवी शक्षणविशेषौ लोकात् प्रत्येतव्यो, वर्द्धमान-रावसम्पट, मत्स्याण्डकमकराण्डके प्रतीते, बारमारो-लक्षणविशेषो
Eco+लब
Jain Education inte
For Private & Personal use only
Mw.jainelibrary.org