________________
पोद्घातनिर्युतिः
॥१७६॥
Jain Education inte
| निरावरणा निरुपघातेति भावः छाया - दीप्तिर्येषां तानि निष्ककूटच्छायानि सप्रभाणि - स्वरूपतः प्रभावन्ति समरीची निव--वहिर्विनिर्गत किरणजालानि अत एव सोद्योतानि - बहिर्व्यवस्थितवस् स्तोमप्रकाशकराणि, 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् । तेसि णं तोरणाणं उप्पिं बहवे किण्हचामरज्झया लोहियचामरज्झया नीलचामरज्झया सुकिल्लचामरज्झया हालिचामरज्झया अच्छा सण्हा रुप्पपट्टा वयरामयदंडा जलयामल गंधिया सुरम्मा पासाइया जान पडिरूवा, अत्र कृष्णचामरयुक्ता ध्वजाः कृष्णचामरध्वजाः, एवं शेषपदेष्वपि भावना कार्या, 'रूप्पपट्टा' इति रूप्यो- रूप्यमयो वज्रमयस्य दण्डस्त्रोपरि पट्टो येषां ते रूप्यपट्टाः, 'वइरदंडा' इति वज्रो- वञ्चरत्नमयो दण्डो रूप्यपट्टमध्यवर्त्ती येषां ते वज्रदण्डाः, तथा जल जानामिव - जलजकुसुमानां पद्मादीनामिवामलो - निलो यो गन्धः स विद्यते येषां ते जलजामलगन्धिकाः अत एव सुरम्याः, प्रासादीया इत्यादि प्राग्वत् । तए णं तेसि णं तोरणाणं उपिं बहवे छतातिच्छचे घंटाजुयले पडागाइपडागे उप्पलहत्थर कुमुदहत्थए नलिणहत्थए सुभगहत्थर सोगंधियहत्थर पुंडरीमहत्वएं सववत्तहत् थए सहस्सपत्त - हत्थए सवरयणाम अच्छे सण्हे जाव पडिरूवे विउबर, इह छत्रात् लोकप्रसिद्धादेकसपकात् अतिशायीनि छत्राणि उपर्यधोभावेन द्विसानि त्रिसङ्ख्यानि वा छत्रातिच्छत्राणि, पताका लोकप्रसिद्धास्ताभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताकाः पताकातिपताकाः, उत्पलहस्तान् - उत्पलाख्य जल जकु घुमसमूहविशेषान् एवं शेषपदान्यपि भाव| नीयानि, नवरमुत्पलं गईभकं पद्मं - सूर्यविकासि कुमुदं कैरवं नलिनम्-ईषद्र कं पद्मं सुभगं -पद्यविशेषः सौगन्धिकं - कल्हारं पुण्डरीकं-शताम्बुजं सहस्रपत्रशतपत्रे पत्रसङ्ख्या भेदकृतौ पद्मवेशेषौ । तप णं से पालए देवे तस्स णं दिवस्स
For Private & Personal Use Only
तोरणानि ध्वजादीनिच
॥१७६॥
w.jainelibrary.org