SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ते णं तोरणा नानामणिमयेसु खंभेसु उव [नि] विट्ठसंनिविद्वविविहतारारूवोवचिया विविहमुत्तरोविया ईहामिगाउसभतुरगनरमगरविहगवालगकिन्नररुरुसर भन्चमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयषइरवेड्यापरिगयाभिरामा विज्जाहरजमलजुगलजंतजुत्ताविव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिन्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा पासाईया जाव पडिरूवा, अत्र 'उवविट्ठसंनिविडा' इति उपविष्टानि सामीप्येन स्थितानि तानि च कदाचिच्चलानि अथवा अपदपतितानि आशङ्कयेरन् तत आह- सम्यक् - निश्चलतया अपदपरिहारेण च निविष्टानि | सन्निविष्टानि, ततो विशेषणसमासः, तथाविधैस्तारारूपैः - तारिकाभिरुपचितानि, तोरणेषु शोभार्थं तारका निबध्यन्ते इति प्रतीतं लोकेऽपीति, तथा' विविहमुत्तंतरोविया' इति विविधविच्छित्तिकलिता मुक्ता-मुक्ताफलानि 'अंतरे 'ति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामर्थ्यात् वीप्सां गमयति अन्तरा अन्तरा रोविया - आरोपिता यत्र तानि तथा, शेषं | प्रागेव व्याख्यातमिति । तेसिं तोरणाणं उप्पिं अट्ठट्ठमंगलगा पन्नत्ता, तंजहा -सोत्थिय सि.रेवच्छ नंदियावत्त वज्रमाणग | भद्दासणग कलस मच्छ दप्पणा, सवरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निष्पंका निक्कंकडच्छाया समिरीया सरज्जोया परसाईया दरिसणिज्जा अभिरुवा पडिरुवा, अत्र 'अच्छा' इति अच्छानि आकाशस्फटिकवत् अतीव | स्वच्छानि श्लक्ष्णानि-लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्णदलनिष्पन्न पटवत्, लण्हानि-मसृणानि घुटितपटवत्, घृष्टानीव घृष्टानि खरशानया पाषाणप्रतिमावत्, मृष्टानीव मृष्टानि सुकुमालशानया पाषाणप्रतिमेव, अत एव नीरजांसि स्वाभा विकरजोरहितत्वात् निर्मलानि अभ्यागन्तुकमलाभावात्, निष्पङ्कानि कलङ्कविकलानि, तथा निष्कटा - निष्कवचा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy