SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः ॥१७॥ हतुढे विसप्पमाणहियए वेधषियसमुग्धाएणं समोहणइ जाव दोच्चपि वैउधियसमुग्धारणं समोहणिता अणेगवरखंभसय- पालकाव. संनिविटुं जाव दिवं जाणविमाणं विउषि पवते यावि होत्या,तए णं से पालए देवे तस्स दिवस जाणविमाणस्स तिदिसिं मानं त्रिततो तिसोवाणपडिरूवगे विउचइ, तंजहा-पुरच्छिमेणं दाहिणेणं उत्तरेणं, तेसि णं तिसोवाणपडिरूवगाणं इमे एयारूवे 15 सोपानावण्णावासे पण्णत्ते, तंजहा-वइरामया नेमा रिट्ठामया पइट्ठाणा वेरुलियमया खंभा सुवण्णरुप्पमया फलगा लोहियक्खमतीतो सूईओ वडरामया संधीओ नाणामणिमया अवलंबणा अवलंबणवाहातो य पासाइया जाव पडिरूवा,तत्र 'तिदिसिं तओ०' इति तिम्रो दिशः समाहतास्त्रिदिक् तस्मिन् त्रिदिशि 'ततो तिसोवाणपडिरूवा' इति एकैकस्यां दिशि एकैकभावेन प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारस्त्रिसोपानं त्रिसोपानानि च तानि प्रतिरूपकाणि चेति विशेषणसमासः,विशेषणस्य परनिपातः प्राकृतत्वात, 'तेसि 'मित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणामयमेतद्रपो वर्णावासो-वर्णकनिवेशःप्रज्ञप्तः, तद्यथा-वज्रमया-वज्ररक्षात्मिका नेमाः-भूमिकात ऊर्व निर्गच्छन्ता प्रदेशा रिष्ठमयानि-118 रिष्ठरसमयानि प्रतिष्ठानानि-त्रिसोपानमूलप्रदेशाः वैडर्यमया: स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि लोहिताक्षमग्यः सूचयः-फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयाः वज्रमया-बजरनापूरिताः सन्धयः-फलकद्वयापान्तरालपदेशा नानामणिमयानि अवलम्ब्यन्ते इति अवलम्बनानि-अवतरतामुत्तरतां चालम्बनहेतुभूताः अवलम्बनबाहातो विनिर्गता नागदन्तास्थानीयाः केचिदवयवाः, 'अवलंबणबाहातोय' इति अवलम्बनबाहा नाम उभयो पा. बयोरवलम्बनानामाबयभूता भित्तयस्ता अपि नानामणिमय्यः। तेसिणं तिसोवाणपडिब्वगाणं पुरतो तोरणे विवाह, ॥१७५॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy