SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ R अनुपयोगः स्यादत आह-उपयुक्तमानसाः-निरन्तरमव हितमनसा,ततो विशेषणसमासःपदवयव, 'निसंतपसतंसी ति नितरांशान्तो निशान्त:-अत्यन्तं मन्दीभूतस्ततःप्रकर्षण-सर्वात्मना शान्तःप्रशान्तःततःछिन्नप्ररूढ इत्यादाविव विशेषणसमा-1 सा, 'हंदेति हन्तेति हर्षे,हर्षश्च स्वामिना आदिष्टत्वादादितीर्थकरजन्ममहिमार्थच प्रस्थानसमारम्भान, हिय सुहत्य'ति हितार्थ सुखार्थ चेत्यर्थतएणं ते देवा देवीतोय एयमद्वं सोचा हट्टतचित्तमाणदिया जाब विसपमाणहियया अप्पेगइया वंदणवतियं अप्पेगहआ पूअणवत्तियं अप्पेगइया सकारवत्तियं अप्पेगइया सम्माणवत्तियं अप्पेगझ्या दंसगकोउहल्ला. अप्पेगइआ सकस्स वयणमणुयत्तमाणा अप्पेगइया अण्णमणुयत्तमाणा अप्पेगइया जीयमेयं एवमाइत्तिकट्ट संबड्डीए जाव अकालपरिहीणमेव सकस्स देविंदस्स देवरण्णो अंतिय पाउन्भवति,तए णं से सके देविदे देवरायाते बहवे वेमाणिए देवे देवीओ य| अकालपरिहीणं चेव अंतियं पाउन्भवमाणे पासइपासेत्ता हद्वतजावविसप्पमाणहियए पालयं नाम अभियोग्गं देवं सहावे सहावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसंनिविर्ल्ड लीलद्वियसालभंजियाकलियं ईहामिगउसभतुरगनरमगरविहगवालगकिन्नरहरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभोग्गयवहरवेइयापरिगयाभिरामं विजाहरज. मलजुगलजुचतंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिन्भिसमाणं चक्खुल्लोयणलेसं सुहफासं स. स्सिरीयरूवं घंटावलिपचलियमहुरमणहरसरं मुभं कंतं दरिसणिजं निउणोचियमिसमिसंतमणिरयणघंटियाजालपरिक्सित्तं जोयणसयसहस्सविच्छिन्नं पंचजोयणसयोबिद सिग्घतरियजइणनिवार्य दिवं जाणविमाणं विउवाहि विउबित्ता एयमाणचियं पचप्पिणाहि, एतत्सर्व प्राग्वत् परिधावनीयम् । तए णं से पालए देवे सकेण देविदेण देवरण्णा एवं वुचे समाणे -ब- ब मा.स. ३० Jain Education Internet For Private & Personal use only Mainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy