________________
भूमिभागः
नेयुतिः
११७७॥
4%A4
लोकादवसेवः, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापमलता:प्रतीता, तासांभल्या-विच्छित्त्या चित्रम्-थालेखो येड ते आवर्तप्रत्यावर्तश्रेणिप्रश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपनपत्रसागरतरङ्गवासन्तीलतापद्मलताभक्तिचित्रास्तैः, किमुक्तं भवति ?-आवादिलक्षणोपेतैः, तत्थ जे ते किण्हा मणी तेसि | इमेयारूवे वण्णावासे पण्णत्ते, से जहानामए जीमूतेइ वा अंजणेइ वा खंजणेइ वा कजलेइ वा गवलेइ वा गवलगुलियाइ वा भमरेइ वा भमरावलीइ वा भमरपत्तंगसारेइ वा जंबूफलेइ वा अद्दारिद्वेइ वा परपुढेइ वा किण्हकेसरेइ वा आगासधिग्गलेइ वा किण्हासोएइ वा किण्हकणवीरेइ वा किण्हबंधुजीवेइ वा, भवे एयारूवे?, नो इणद्वे समढे, तेणं किण्हा मणी इत्तो इदुतरा चेव कंततरा चेव मणुण्णतरगा चेव मणामतरा चेव वण्णेणं पण्णत्ता, अत्र अञ्जनं-सौवीराजनं रत्नविशेषो वा खञ्जनं-दीपमल्लिकामल: गवलं-माहिषं शृङ्गंगवलगुटिका-माहिषशृङ्गस्य निबिडतरसारनिवर्तिता गुटिका, धमरपतअसारा-धमरपक्षान्तर्गतो विशिष्टकालिमोपचितः प्रदेशविशेषः, आरिष्ठः-कोमलकाकः आकाशथिग्गलं-शरदि मेषविनिर्मुक्तमाकाशखण्ड, तद्धि कृष्णमतीव प्रतिभातीति तदुपादानं, केसरो-बकुलः, केसरादयः पञ्चवर्णा भवन्तीति शेषवर्णव्युदासार्थ कृष्णयहणम् , इह केषाश्चिदकान्तमपि किञ्चिदिष्टमाभाति ततोऽकान्तताव्यवच्छित्त्यर्थमुक्तं-कान्ततरका एव-अतितिधमनोहारिकालिमोपचिततया जीमूतादेः कमनीयतरका एव, अत एव मनोज्ञतरकार, मनोज्ञतर- मपि किश्चिन्मध्यमं भवति ततः सर्वोत्कर्षप्रतिपादनार्थमाह-मनआपतरका एव, द्रष्ट्रणां मनांसि आमुवन्ति-आत्मवशतां नयन्तीति मनपाः , ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, प्राकृतत्वाच पकारस्य मकारे मणामतरा इति, तत्थ र्ण
ARSA
१७७॥
Jain Education
DI
For Private & Personal use only
wiew.jainelibrary.org