________________
-
-
घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तल्लक्षणो यो रवस्तेन । तए णं से हरिणेगमेसीदेवे पायत्ताणियाहिवई सकेण देवर्विदेणं देवरण्णा एवं बुत्ते समाणे हहतुडचित्तमाणंदिए जाच विसप्पमाणहियए करयपरिग्गहियं सिरसावत्तं मथए अंजलिं कटु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता सकस्स देविंदस्स देवरणो अंतियातो पडिनिक्खमह पडिनिक्खमइत्ता जेणेव सभाए सुहम्माए मेघोघरसियगंभीरमहुरसहा जोयणपरिमंडला सुघोसा घंटा तेणेव स्वामच्छइ उवागच्छित्ता तं मेघोघरसियं गंभीरमहुरसइं जोयणपरिमंडलं सुघोसं घंटे तिक्खुत्तो उल्लालेह । तएणं | मेघोषरसियमहरसहाए जोयणपरिमंडलाए सुघोसाए घंटाए तिक्खुत्तो उल्लालियाए समाणीए सोहम्मे कप्पे एगणेटिं बत्तीसाए विमाणावाससयसहस्सेहिं अण्णाई एगूणगाई बत्तीसं घंटासयसहस्साई जमगसमगं कणकणारवं काउं पयताइपि होत्था । तए णं सोहम्मे कप्पे पासायविमाणनिक्खुडावडियसद्दघंटापडंसुयासयसहस्ससंकुचिए जाए यावि होत्था, तर णं तेसिं सोहम्मकप्पवासीणं बर्णं वेमाणियाणं देवाणं देवीण य एगंतरइपसत्तनिच्चपमत्तविसयसुहमुच्छियाणं मूसरघंटारसियविउलबोलतुरियचवलपडिवोहणे कए समाणे :घोसणकुतूहलदिण्णकण्णएगग्गचित्तउवउत्तमाणसाणं सो पायत्ताणीयाहिवई देवो तंसि घंटारवंसि निसंतपसंतसि समाणंसि तत्थ २ तहिं २ देसे महया महया सहेणं उग्योसेमाणे एवं वयासी-हंदि सुणंतु भवंतो वहवे सोहम्मकप्पवासी वेमाणिया देवा देवीतो य सोहम्मकप्पवइणो
इमं वयणं हियमुहत्वं-आणवद गं भो ! सके तं चेव जाव अंतिवं पादुन्भवह, इदमपि सुगमम्, नवरं एवं देवो। मातहतिखामाप इति-हे देव, आमन्त्रणे मोकारान्तता प्राकृतत्वात. यथा समासमणो इति, एवं-पथैव यूयमादिशथ
12201204204trhtekx.k
mail
Jain Education International
For Private & Personal use only
10ww.jainelibrary.org