________________
NASAAMANNER**
मसूरकस्य तन्नवत्वकुशान्तलिच्चकेसरं आस्तरकमृदुना मसूरकेन नवत्वक्कुशान्तलिच्चकेसरेण प्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि अभिरामाणि तानि तथा, तथा सुष्टु विरचितं रजस्त्राणं येषामुपरि तानि सुविरचितरजखाणानि, तथा ओयवियं-विशिष्टपरिकर्मणापरिकर्मितं क्षौम-दुकूलपट्टरूपं प्रतिच्छादनं येषां तानि तथा, पावतो रक्कांशुकसंवृतानि, अत एव सुरम्याणि तथा आजिनकं-चर्ममयं वस्त्रं एतच्च स्वभावादतिकोमलं भवति रूतं-कर्पासपक्ष्म बूरो-वनस्पतिविशेषः नवनीतं-बक्षणं तुलम्-अर्कतूलं तेषामिव स्पर्शो येषां तानि तथा,प्रासादीयानि मनःप्रसादहेतुत्वाद् दर्शनीयानि | रूपातिशयभावात् तथा अभि-प्रतिक्षणं नवं नवमिव रूपं येषांतानि अभिरूपाणि इत्थं प्रतिरूपाणि-प्रतिविशिष्टरूपाणीति। तए णं तातो रूयगमज्झवत्थबातो चत्तारि दिसाकुमारिमयहरियातो जेणेव भगवं तित्थयरे तेणेव उवागच्छंति उवाग. च्छित्ता भयवं तित्थयरं करयलपुडेण तित्थयरमायरं च बाहाए गेण्हंति गेण्हेत्ता जेणेव दाहिणिल्ले कयलीहरए जेणेव चाउस्सालए जेणेव सीहासणे तेणेव उवागच्छंति उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे निसी-1 याविति निसीयाविचा सयपागसहस्सपागतिल्लेहिं अब्भेगिंति अब्भंगित्ता सुरभिगंधवट्टएणं उबट्टिति उबट्टित्ता भयवं| तित्थयरं करयलपुडेणं तित्थयरमायरंच वाहाहिं गिण्हन्ति गेण्हेत्ता जेणेव पुरथिमिल्ले कयलीहरए जेणेव चाउस्साले जेणेव, सीहासणे तेणेव उवागच्छंति उवागच्छित्ता भयवं तित्थयरं तित्थयरमायरं च सीहासणे निसीयाविंति, निसीयावित्ता, अतिहिं उदएहिं मज्जावेंति, तंजहा- गंधोदएणं पुप्फोदएणं सुद्धोदगेणंति, मजावित्ता सबालंकारविभूसिए करति करेत्ता भयवं तित्थयर करयलपुडेणं तित्थयरमायरं च बाहाहि गेण्हंति गिण्हित्ता जेणेव उत्तरिल्ले कयलीघरगे जेणेव चाउस्सालए
Jain Education Intem
For Private & Personal use only
jainelibrary.org