________________
उपोद्घात
कप्पति कप्पेत्ता वियरं खणति खणित्ता वियरए नाभिं निहणंति निहणित्ता रयणाणं वयराण य पूरंति पूरिचा हरि- पूर्वदक्षिणनियुक्तिः
यालियापेढं पर्वधति, भगवतो तित्थयरस्स जम्मणभवणस्स पुरथिमदाहिणुत्तरेणं ततो कयलीहरगे विउति, तएणं पश्चिमोत्त
तेसिं कयलीहरगाणं बहुमज्झदेसभागे तओ चाउस्सालए विउविति, तए णं तेर्सि चाउस्सालाणं बहुमज्झदेसभागे ततोहारविदिग्म॥१७॥ सीहासणे विउर्वति, तेसि णं सीहासणाणं अयमेयारूवे वण्णावासे पण्णते, तंजहा-तवणिजमया चक्कला रययामया ध्यरुचक
४ासीहा सोवन्निया पाया नाणामणिमयाइं पायसीसगाई जंवूणयामयाइं गत्ताई नाणामणिमयं विच्चासणं सिंहासणे कुमार्यः
हामियतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता ससारसारोवचियमणिरयणपायसावीढा अत्थरयमउयमसूरनवत्तयकुसंतलिच्चकेसरपञ्चत्थुयाभिरामा सुविरइयरइत्ताणा ओवचियखोमदुगुल्लपहपडिच्छायणा रत्तंसुयसंवुया सुरम्मा आईणगरूयबूरनवणीयतूलफासा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा, अत्र तपनीयमयानि चक्कलानि-पादानामधो वृत्ताकारा अवयवविशेषाः, रजतमयाः सिंहा यैरुपशोभितं सत्तत्सिंहासनमुच्यते, सौवर्णिकाः-सुवर्णमयाः पादाः, नानामणिमयानि पादशीर्षकाणि-पादानामुपरितना अवयवविशेषाः, जाम्बूनदंसुवर्णविशेषस्तन्मयानि गात्राणि-ईषादीनि नानामणिमयं विचं-वानं, 'ससारोवचियेत्यादि सारसारैः-प्रधानप्रधान मणिरत्नैरुपचितेन पादपीठेन सह यानि तानि ससारसारोपचितमणिरत्नपादपीठानि, प्राकृतत्वात्पदव्यत्ययः, तथा आस्त- ॥१७॥ रकम्-आच्छादकं मृदु यस्य तदास्तरकमृदु विशेषणस्य परनिपातःप्राकृतत्वात् नवा:त्वच् येषां ते नवत्वचः कुशान्ता-1 दन्भेपर्यन्ता नवत्वचश्च ते कुशान्ताच नवत्वकुशान्तास्त एव लिच्चानि-कोमलानि नमनशीलानि च केसराणि मध्ये यस्य xi
Jain Education Inter
For Private & Personal use only
a
w.jainelibrary.org