________________
उपोद्धातनिर्युक्तिः
॥ १७१ ॥
Jain Education Inter
जेणेव सीहासणे तेणेव उवागच्छंति उवागच्छित्ता भयवं तिथयरं तित्थयरमात्यरं व सीहासणे निसीयाविंति निसीया - | वित्ता अभियोगे देवे सद्दावेंति, सद्दावित्ता एवं व्यासी - खिप्पामेव भो देवाणुप्पिया ! चुल्लहिमवंतातो वासहरपइयातो गोसीसचंदणकट्ठाई साहरह, तए णं ते आभियोगा देवा ताहिं रुयगमज्झत्रत्थवाहिं चउहिं दिसाकुमारिमयहरियाहिं एवं बुत्ता समाणा हट्टतुट्ठा जाव हरिसवसविसप्पमाणहियया विणएण वयणं पडिच्छित्ता खिप्पामेव चुल्लहिमवंतातो | वासहरपइयातो गोसीसचंदनकट्ठाई सरसाई साहरेंति, तए णं तातो मज्झिमरुयगवत्थधांतो चत्तारि दिसाकुमारिमयहरियातो सरगं करेंति सरगं करेत्ता अरणिं घडंति अरणिं घडेत्ता सरएणं अरणिं महंति अरणिं महित्ता अग्गिं पार्डेति अग्गिं पाडेत्ता अग्गि संधुकंति अग्गिं संधुकित्ता गोसीसचंदणकट्ठे पक्खिवंति पक्खिवित्ता अग्गि उज्जालेंति अग्गिं उज्जालेत्ता समिधाकट्ठाई पक्खिवंति समिधाकठ्ठाई पक्खिवित्ता अग्गिहोमं करेंति अग्गिहोमं करेत्ता भूइकम्मं करिंति भूइकम्मं करिता रक्खापोइलियं बंधंति बंधित्ता नाणामणिरयणभत्तिचित्ते दुवे पासाणवट्टगे गहाय भगवतो तित्थयरस्स कण्णमूलंसि टिट्टियावेंति, भवउ भयवं ! पचयाउए, तए णं ताओ रुयगमज्झवत्थबातो चचारि दिसाकुमारिमय हरियातो भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाए गेव्हंति गेण्हेत्ता जेणेत्र तित्थयरस्स भगवतो जम्मणभवणे | तेणेव उवागच्छति उवागच्छित्ता तित्थयरमायरं सयणिज्जंसि निसीयावेंति, भगवं तित्थयरं भाऊए प्रासे ठवेंति ठवेत्ता आगायमाणीओ परिगाय माणीतो चिर्हति ॥ तेणं कालेणं तेणं समएणं सके नामं देविंदे देवराया व पाणी पुरंदरे सत| कऊ सहस्यक्खे मघचं पाकसासणे दाहिणडलोया हिवई बच्चीस विमाणावाससम सहस्साहिवई एरावणवाहणे सुरिंदे भर
For Private & Personal Use Only
दिकुमारीकृतं जिनमज्जनादि
॥ १७१ ॥
www.jainelibrary.org