SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ निघुक्तिः ॥१६८॥ % शलाकासमुदाय वेणुशलाकिकां-वेणुशलाकामयीं सम्मार्जनी, तणं सिर्वणमित्यादि, तत्कालविकुर्वितेन शिवेन कस्याप्यु दिक्कमारीपद्रवकारित्वाभावात् , मृदुना शरीरसुखस्पर्शहेतुत्वात् 'पिण्डिमनीहारिमगंधुद्धरेणं ति पिण्डिमः-पिण्डितःसन् यो निहा- *महोत्सवः रिमो-दूरं यावद् गमनशीलो गन्धस्तेन कृत्वा उद्धर:-उद्धतः पिण्डिमनिहारिमगन्धोद्धरस्तेन, 'जोयणपरिमंडलं जंकिंचि तणं वा इत्यादि, योजनपरिमण्डलक्षेत्रं यावत् यत्किश्चित् तृणं वा इत्यादि प्रतीतम् , अशुचि-अपवित्रं, एतदेव व्याचष्टेअचोक्षं-पूतिविरूपगन्धम् , एतदेव व्याचष्टे-दुरभिगन्धं, शेष सुगम । तेणं कालेणं तेणं समएणं उद्धलोगवत्थबातो अह दिसाकुमारिमयहरियातो सएहिं २ तं चेव जाव विहरन्ति, तंजहा-मेहंकरा १ मेहवती २, सुमेहा ३ मेहमालिणी ४ । सुवच्छा ५ वच्छमित्ता ६ य, वारिसेणा ७ बलाहगा ८॥१॥ तए णं तासिं उद्धलोगवत्यवाणं अट्ठण्हं दिसाकुमारिमयहरियाणं पत्तेयं पत्तेयं आसणाई चलंति, एवं तं चेव भाणियब, जाव अम्हे णं देवाणुप्पिए ! उद्धलोयवत्थवातो अट्ठ दिसाकुमारिमयहरियातो भयवतो तित्थयरस्स जम्मणमहिमं करिस्सामो, तं तुन्भेहिं न भाइयवंतिकटु उत्तरपुरस्थिम |दिसीभागं अवकमंति २ जाव दोच्चपि वेउबियसमुग्घाएणं समोहणंति समोहणित्ता अभवद्दलए विउबंति, से जहा नामए कम्मकरदारगे सिया तरुणे जाव निउणसिप्पोवगए, एगं महं दगवारगं वा दगकुंभगं वा दगथालगं वा दगकलसं वा गहाय रायंगणं वा रायंतेउरं वा आरामं वा देउलं वा सभं वा पर्व वा अतुरियमचवलमसंभंतं सुनिउणं सबतो समंता 5 आवरिसिज्जा, एवमेव तातोऽवि उद्धलोगवधवातो अट्ठदिसाकुमारिमयहरियातो अभवद्दलए विउविति, वाः-पानीयं तस्य दलानि वार्दलानि तान्येव वादलकानि मेघा इत्यर्थः, अपो बिभ्रतीति अन्धाणि-घास्तान्यस्मिन् सन्तीति T4%4%4% 86 CREACHE Jain Education Inter For Private & Personal Use Only ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy