________________
अभ्रादिभ्य इति मत्वर्थीयोऽकारप्रत्ययः आकाश इत्यर्थः, अभ्रे वादलकानि अथवादलकानि तानि विकुर्वन्ति, आकाशे | मेघान् विकुर्वन्तीत्यर्थः, अन्भवहले विउवित्ता खिप्पामेव तणतणायंति-गर्जयन्तीत्यर्थः, खिप्पामेव तणतणायित्ता खिप्पामेव विजुयायंति-विद्युतं कुर्वन्तीत्यर्थः, विजुयाइत्ता भगवतो जम्मणट्ठाणस्स सबतो समंता जोयणपरिमंडलं नच्चोदकं नाइमट्टियं पविरलफुसियं रयरेणुविणासणं-श्लक्ष्णतरा रेणुपुद्गला रजात एव स्थूला रेणवः रजांसि च रेणवश्च रजोरेणवस्तेषां विनाशनं रजोरेणुविनाशनं, दिवं सुरभिगंधोदगवास वासंति वासित्ता निहयरयं नहरयं भट्टरयं उवसंतरयं पसंतरयं करेंति, निहतं रजो भूय उत्थानासम्भवात् यत्र तन्निहतरजः, तत्र निहतत्वं रजसः क्षणमात्रोत्थानाभावेनापि सम्भवति तत आह-'नष्टरजा' नष्टं-सर्वथा अदृश्यीभूतं रजो यत्र तन्नष्टरजा, भ्रष्टं-बातोद्धृततया योजनमात्रात् क्षेत्रात् दूरतः पलायितं रजो यस्मात् तद्भष्टरजः, एतदेव एकार्थिकद्वयेन प्रकटयति-उवसंतरयं पसंतरयमिति, नियरयं जाव पसं-II वरयं करेता खिप्पामेव उवसमंति उवसमेत्तातचंपिवेबियसमुग्धाएणं समोहणइरणित्ता पुप्फवद्दलए विउति-पुष्पवर्ष काणि वाईलकानि पुष्पवाईलकानि तानि विकुर्वन्ति, से जहा नामए कम्मगरदारए सिया तरुणे जुगवं जाव निउणसि
प्पोवगए एग महं पुप्फपडलग वा पुप्फचंगेरियं वा पुप्फछजियं वा पुप्फपत्थिगं वा गहाय रायंगणं वा रायंतेजरं 18 वा आरामं वा देउलं वा सभं वा पर्व वा कयग्गहगहियकरयलपन्भट्ठविप्पमुक्केणं, इह मैथुनसंरंभे रभसवशात् यत् युवतेः18
साकेशेषु पञ्चाङ्गलिभिर्यहणं स कचग्रहस्तेन गृहीतं कचग्रहगृहीतं करतलाव विप्रमुकं सत् प्रभ्रष्टं करतलप्रभृष्टविप्रमुक्तं मा.सू.२९ प्राकृतत्वात् पदव्यत्ययस्ततो विशेषणसमासः तेन, दसद्भवण्णणं कुसुमेण पुष्फपुंजोवयारकलियं करेजा, एवमेव ताओवि
%*%*%*964 HASHIRAALAM
SEKASACARMA
Jain Education Internal
For Private & Personal use only
vijainelibrary.org