SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युतिः | ॥१६५॥ Jain Education Intern घायपरिणए घणनिश्चियवट्टवलियखंधे लंघणवग्गणजवणवायामसमत्ये उरस्सवलसमण्णागए तलजमलजुगलपरिघनिभबाहू छेदे दक्खे कुमले मेहावी निउणसिप्पोवगए एगं महं दंडसंपुच्छणिं वा सिलागाहत्थगं वा वेणुसलाइयं वा गहाय रायंगणं वा रायंते उरं वा आरामं वा देउलं वा सभं वा पर्व वा अतुरियमचवलमसंभंतं निरंतरं सुनिउणं सवतो | समंता संमज्जेज्जा, एवमेताओवि अहोलोगवत्थबातो अट्ठ दिसाकुमारिमय हरिगातो संवट्टवाए विउवंति, विउबित्ता तेणं | सिवेणं मउएणं मारुएणं अणुद्धिएणं भूमितलविमलकरणेणं सद्योउयसुरभिकुसुमगंधाणुवासिएणं पिंडिमनीहारिमगंधुन्डुरेणं | तिरियं पवाइएणं भगवतो तित्थगरस्स जम्मणङ्काणस्स सबतो समंता जोयणपरिमंडलं जं किंचि तणं वा पत्तं वा कट्ठे वा कअवरं वा असुइमचोक्खं पूरं दुब्भिगंधं तं सवं आहुणिय आहुणिय एगंते एडंति, एडित्ता जेणेव भयवं तित्थयरे तित्थय| रमाया य तेणेव उवागच्छंति उवागच्छित्ता भगवतो तित्थयरस्स तित्थगरमायाए य अदूरसामंते आगायमाणीतो चिट्ठति, अत्र विषमपदव्याख्या- 'ओहिं परंजंति' अवधिं प्रयुञ्जते - व्यापारयन्ति, आभोगयन्ति - परिभावयन्तीति भावः, 'हट्ठतुट्ठचित्तमाणदिया' इति हृष्टतुष्टा - अतीवतुष्टा, अथवा हृष्टा नाम विस्मयमापन्ना यथा अहो भगवान् आदितीर्थकरः | समुत्पन्न इति तुष्टाः - तोषं कृतवत्यः, यथा भव्यमभूत् यदादिनाथो जात इति, तोषवशादेव चित्तमानन्दितं - स्फीतीभूतं 'दुनदि समृद्धा' विति वचनात् यासां ताः चित्तानन्दिताः सुखादिदर्शनात् निष्ठान्तस्य पाक्षिकः परनिपातः मकारः प्राकृतत्वादलाक्षणिकः, ततः पदत्रयस्य पदद्वयपदद्वयमीलनेन कर्मधारयः, 'पीइमणा' इति प्रीतिर्मनसि भगवद्विषया यासां ताः | प्रीतिमनसः, भगवति बहुमानपरायणमानसा इति, एतदेव व्यक्तीकरोति- 'परमसोमणस्सिया' इति शोभनं मनो येषां ते For Private & Personal Use Only दिकुमारीमहोत्सवः ॥१६५॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy