SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ CARROADCCstroM तित्थयरस्स जम्मणभवणं तेहिं दिवेहिं जाणविमाणेहिं तिक्खुचो आयाहिणं पयाहिणं करेंति, करेत्ता उत्तरपुरच्छिमे| दिसीभागे ईसिं चउरंगुलमसंपत्ते धरणितले ते दिवे जाणविमाणे ठाविति, ठावित्ता पत्तेयं पत्तेयं चउहिं सामाणियसाह-| एस्सीहिं जाव सद्धिं संपरिबुडातो दिवहिंतो जाणविमाणेहितोपच्चोरुहंति, पच्चोरुहित्ता जेणेव भगवं तित्धयर तित्ययरमाया य तेणेव उवागच्छंति २ तित्थयरं तित्थयरमायं च तिक्खुत्तो आयाहिणपयाहिणं करेंति करेचा पत्तेयं पत्तेयं करयलपरिलग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-नमोऽत्थु ते रयणकुच्छिधारिए !जगप्पदीवदायए चक्तुणो य मुत्तरस सबजगजीववच्छलस्स हियकरगमग्गदेसियवागद्धिविभुप्पभुस्स जिणस नाणिस्स नायगस्स बुद्धरस बोहगस्स | सबलोगनाहस्स सबजगमंगलस्स निम्ममस्स पवरकुलसमुन्भवस्स जाइखत्तियस्स जंसि लोगुत्तमस्स जणणी धन्नाऽसि | पुण्णाऽसि तं कयत्थे !, अम्हे णं देवाणुप्पिये ! अहोलोगवत्थबातो अट्ट दिसाकुमारिमयहरिगातो भगवतो तित्थयरस्स] जम्मणमहिमं करेस्सामो, तं तुम्भेहि न भाइयवंतिकह उत्तरपुरच्छिमं दिसीभार्ग अवकमंति अवक्कमित्ता वेचियसमुग्याएणं समोहणंति समोहणित्ता संखिजाई जोयणाई दंड निसिरंति, तंजहा-यणाणं १ वयराणं २ वेरुलियाणं ३| लोहियक्खाणं ४ मसारगल्लाणं ५ हंसगठभाणं ६ पुलगाणं ७ सोगंधियाणं ८ जोइरसाणं ९ अंजणाणं १० अंजणपुलगाणं ११ रयणाणं १२ जायरूवाणं १३ अंकाणं १४ फलिहाणं १५ रिद्वाणं १६ अहावायरे पोग्गले परिसाडिंति अहावायरे २ अहामुहुमे पोग्गले परियायेंति परियाइत्ता दोच्चपि वेउवियसमुग्घाएणं समोहणंति समोहणित्ता संवगवाए विउबंति, से जहानामए कम्मगरदारए सिया तरु जुगवं बलवं अप्पायंके थिरसंघयणे धिरग्गहत्य पडिपुण्णपाणिपाए पिटुंतरोरुसं Jain Education intention! For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy