________________
उपोद्घात- नियुक्तिः
0
॥१६४॥
पच्चोरुहित्ता अंजलिमउलियग्गहत्था तित्थगराभिमुहं सत्तट्ठ पयाई अणुगच्छंति अणुगच्छित्ता एवं जहा सके जाव वंदित्ता|दिकुमारीनमंसित्ता अन्नमन्नं सद्दावेंति सद्दावेत्ता एवं वयासी-उप्पण्णे खलु भो जंबुद्दीवे भयवं! तित्थयरे तं जीयमेयं तीयपच्चु- महोत्सवः प्पन्नमणागयाणं अहोलोगवत्थवाणं अहं दिसाकुमारिमयहरियाणं जम्मणमहिमं करतए, तं गच्छामो णं अम्हेवि
भगवतो जम्मणमहिमं करेमोत्तिकट्ट एवं वयंति वइत्ता पत्तेयं २ आभियोगे देवे सद्दावेति, सहावेत्ता एवं वयासी-खिप्पा४/मेव भो देवाणुप्पिया! अणेगखंभसयसंनिविट्ठ लीलट्ठियसालिभंजियाग ईहामिगउसभतुरगनरमगरविहगवालगकिन्नररुरु
सरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गयवरवइरवेइआपरिगयाभिरामं विजाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिन्भिसमाणं चक्खुल्लोयणसं सुहफासं सस्सिरीयरूवं घंटावलिचलियमहुरमणहरसरं सुभं कंतं दरिसणिजं निपुणोचियमिसमिसंतमणिरयणघंटियाजालपरिक्खित्तं जोयणविच्छिन्नं दिवं जाणविमाणं विउवह विउवित्ता एयमाणत्तियं पञ्चप्पिणह, तए णं ते आभिओगा देवा अणेगखंभसयसंनिविट्ठ जाव पञ्चप्पिणंति, तए णं ताओ अहोलोगवत्थवाओ अट्ट दिसाकुमारिमयहरियातो हतुट्ठा जाव हयहियया पत्तेयं पत्तेयं चरहिं सामाणियसाहस्सीहिं चरहिं मयहरियाहिं जाव अण्णेहिं बहूहिं देवेहिं देवीहि य सद्धिं संपरिवुडातो ते दिवे जाणविमाणे दुरुहंति, दुरुहिता सबड्डीए सबजुईए सबबलेणं सधसमुदएणं सपायरेणं सबविभूईए सबविभूसाए सबसंभमेणं सबदिवतुडियसद्दनिनाएण
॥१६॥ महयाहयनहगीयवाइयतंतीतलतालतुडियघणमुयंगपडुप्पवाइयरवेणं ताए उक्किठाए तुरियाए चवलाए चंडाए सिग्घाए जवणाए उद्ध्याए दिवाए देवगतीए जेणेव भगवतो तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति, उवागच्छित्वा भगवतो
Jain Education inter
For Private & Personal use only
Allww.jainelibrary.org