________________
AAR
KA4%%%%AC%*
४सप्तम्यर्थे प्राकृतत्वात् , ततोऽयमर्थः-स्वकीयेषु स्वकीयेषु कूटेषु स्वकीयेषु २ भवनेषु स्वकीयेषु २ प्रासादावतंसकेषु, प्रासादालावतंसका नाम प्रासादविशेषाः, 'सामाणियसाहस्सीहि' इति समाने विभवादौ भवा सामानिकाः, अध्यात्मादित्वादिकण,
दिछमारिकामहत्तरिकाः सदृशद्यतिविभवादिका देव्य इत्यर्थः तेषां सहस्राणि सामानिकसहस्राणि तैश्चतभिः, प्राकृतत्वाच्च ४ सूत्रे दीर्घत्वं स्त्रीत्वं च, 'चउहि महत्तरियाहिं ति महत्तरिका नाम दिक्कुमारिकातुल्यविभवा दिकुमारिकाणामनतिक्रमणीयव
चना, 'महयाहयेत्यादि महता रवेणेति योगः, 'आय'त्ति आख्यानकप्रतिबद्धानीति वृद्धाः अथवा अहतानि-अक्षतानि अव्याहतानि इति भावःनाव्यगीते प्रतीतेवादितानि च तानि तन्त्री-वीणा तला-हस्ततलास्ताला:-कसिकास्युटितानि-शेषतर्याणि वादिततन्त्रीतलतालत्रुटितानि घनो घनवत् गम्भीरध्वनियों मृदङ्गो-माईला पटुना-दक्षपुरुषेण प्रवादितस्ततः एतेषां पदानांद्वन्द्धस्तेषां यो रवस्तेन दिव्यान्-अतिप्रधानान् भोगाहाँ ये भोगा:-शब्दादयस्ते भोगभोगास्तान , सूत्रे नपुंसकतानिर्देशःप्राकृतत्वात् , भुञ्जाना विहरन्ति-आसते, तंजहा-"भोगङ्करा १ भोगवती २, सुभोगा ३ भोगमालिनी ४ । तोयधारा ५विचित्ता य ६, पुप्फमाला ७ अणिदिया८॥शातते णं तासि अहोलोगवत्यवाणं अहण्हं दिसाकुमारिमयहरिगाणं पचेयं पत्तेयं आसणाणि चलंति, तते णं ताओ अहोलोगवत्थवातो अट्ठ दिसाकुमारिमयहरियातो पत्तेयं पत्तेयं आसणाई चलियाई पासंति पासित्ता ओहिं पउंजंति, भगवं तित्थयरं ओहिणा आभोएंति, आभोएत्ता हतुट्ठचित्तमाणंदिया
पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया वियसियवरकमलनयणा पयलियवरकडगतुडियकेउरमउडकुंडलद्दाहै रविरायंतरइयवच्छा पालंबपलंबमाणघोलंतभूसणधरा ससंभमं तुरियं चवलं सीहासणातो अन्भुटुंति २पायपीढातो पञ्चोव्हंति
Jain Education atemational
For Private & Personal use only
www.jainelibrary.org