________________
पोटात नियुक्ति
RAI-
C
श्रीऋषभ. जन्माधि
कारः
॥१६॥
तो भरहबंभिसुंदरिबाहुबली 'त्यादि, ततोऽभिषेके राज्याभिषेकविषयो विधिर्वाच्यः, 'रजसंगहे'इति राज्यसग्रह- विषयो विधिर्वक्तव्यः, तथा च वक्ष्यति-'आसा हत्थी गावो' इत्यादि ॥ एष द्वारगाधासमासार्थः, अवयवार्थ तु प्रतिद्वारं यथावसरं वक्ष्यामः, तत्र प्रथमद्वारावयवार्थमभिधित्सुराह
चेत्तयहलढमीए जातो उसभो असाढनक्खत्ते । जम्मणमहो य सबो नेयवो जाव घोसणयं ॥ १८४ ॥ चैत्रमासस्य बहुलपक्षे अष्टम्यामाषाढनक्षत्रे-उत्तराषाढानक्षत्रे ऋषभस्वामी भगवान् जातः, तस्य च भगवत आदितीर्थकरस्य जन्ममहः सर्वोऽपि तावत् नेतव्यः-शिष्यबुद्धिं प्रापणीयो यावद् घोषणकमिति ॥ जन्ममहश्च यथा जम्बूद्वीपप्रज्ञयादिषु साक्षात् सूत्रतोऽभिहितस्तथा विनेयजनानुग्रहायेहापि दश्यते-सामरुदेवी नवसु मासेसु बहुपडिपुण्णेसु अद्धहमेसु राइदिएसु बहुवइकतेसु अहरत्तकालसमयंसि चेत्तबहुल?मीए उत्तरासाढाजोगजुत्ते मियंके आरोया आरोयं दारयं पसूया, जायमाणेसुय तित्थयरेसु सबेसुवि सबलोए उज्जोतो भवति, तित्थयरमायरो य पच्छन्नगब्भातो भवंति, जररुहिरकलमलाणि य न हवन्ति, ततो जाते तिलोगनाथे तेणं कालेणं तेणं समएणं अहोलोगवत्थबातो अट्ट दिसाकुमारीमहत्तरिगातो सएहिं सरहिं कूडेहिं सएहिं सएहिं भवणेहिं सएहिं सएहिं पासायवडिसएहिं पत्तेयं पत्तेयं चउहि सामाणीयसाहस्सीहिं चरहिं महत्तरियाहिं सपरिवाराहिं० अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं बहूहिं वाणमंतरेहिं देवेहि
देवीहि य सद्धिं संपरिवुडातो, महयाहयनदृगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिवाई भोगभोगाई MII मुंजमाणीतो विहरन्ति, दिक्कुमारिका नाम दिकुमारभवनपतिविशेषजातीया देव्यः, सएहिं सएहिं कूडेहिं इत्यादौ तृतीया
HANCHAR
Co-OCT-KANCLASSROO
॥१६॥
For Private & Personal Use Only
____ Jain Education interill
www.iainelibrary.org