SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ HAH गूणनईए य पक्खेसु सेस भत्ता उववन्ने, सा उसहगयसीहमा आसणं चलिअं, सिग्धं आ उस्सप्पिणीए सुसमसुसमाए वइकंताए सुसमाएवि वइकंताए सुसमदुसमाएवि तइयाए बहुवईकंताए चउरासीएं पुबसय-18 सहस्सेसु एगणनईए य पक्खेसु सेसेसु आसाढे बहुलचउत्थीए उत्तरासाढाजोगजुत्ते मियंके इक्खागभूमीए नाभिस्स कुलगरस्स मरुदेवाए भारियाए कुच्छिसि गम्भत्ताए उववन्ने, सा उसहगयसीहमाईए चोइस सुमिणे पासित्ता पडिबुद्धा, नाभिस्स कुलगरस्स कहियं, तेण भणियं-तुभ पुत्तो महाकुलगरो भविस्सइ, सक्कस्स य आसणं चलिअं, सिग्धं आगमणं, भणइ-देवाणुप्पिए ! तव पुत्तो सयलमंगलालओ पढमराया पढमधम्मचक्कवट्टी भविस्सइ, केई भण्णंति-बत्ती-| संपि इंदा आगंतूण वागरेंति, ततो मरुदेवी हहतुट्ठा गम्भं वहइ । अमुमेवार्थमुपसंहरन्नाहउववातो सबढे सोर्सि पढमतो चुतो उसभो। रिक्खेण असाढाहिं असाढबहुले चउत्थीए ॥ १८२॥ उपपातः सर्वेषां-वज्रनाभप्रभृतीनां सर्वार्थमहाविमाने, आयुष्कपरिक्षये सति प्रथम च्युत ऋषभः ऋक्षेण-नक्षत्रेण| आषाढाभिः, उत्तराषाढारूपे नक्षत्रे चन्द्रेण सह योगमुपागते इत्यर्थः, आषाढबहुले चतुर्थ्याम्, आषाढप्रथमपक्षचतुोमित्यर्थः॥ सम्प्रति तद्वक्तव्यतामभिधित्सुारगाथामाह जम्मणे नाम वुडीय, जाईस्सरणे इय । वीवाहे य अवच्चे, अभिसेए रजसंगहे ॥१८३ ॥ 'जम्मणे' इति प्रथम जम्मविपिर्वतव्यः, यथा 'चेत्तबहुलद्रमी' इत्यादि, तदनन्तरं नामविषयः, ततो भगवतो वृद्धिवाच्या, 'अह वह सो भयव'मित्यादि, ततो जातिस्मरणे-जातिस्मरणविषयो विधिर्वाच्यः, 'जाइस्सरो उ भयव'मिभा.सू. २८ | त्यादि, तदनन्तरं विवाहविषयो विधिवक्तव्यः, 'भोगसमत्थं नाउ'मित्यादि, 'अवचे'इति अपत्येषु क्रमो वाच्यः, वक्ष्यति Jain Education Inter For Private & Personal use only 11ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy