SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ राजिनकर्म उपोदात-15 इचाणंति संसारं पदिवा प्राक् बद्धां सुदीर्घा तीर्थकरनामकर्मणः स्थितिमवष्वक्व-अपवर्त्य, किमुक्तं भवति ?नियुक्तिः | तीर्थकरभवात् प्राक् यावत्तृतीयो भवस्तावत्प्रमाणां कृत्वेति, तीर्थकरभवात् प्राक् तृतीयभवे निकाच्यते इति, उक्तं च विन्धः फल विशेषणवत्याम्-'कोडाकोडी अयरोवमाण तित्थयरनामकम्मठिई । बज्झइ य तं अणंतरभवंमि तइयंमि निद्दिडं ॥१॥ च गा. ॥१६२॥ तं ठिइमोसक्केउं तइयभवो जाब अहव संसारं । तित्थयरभवातो वा ओसक्केत्तुं भवे तइए ॥२:: वज्झइत्ति भणियं १७९-८१ तत्थ निकाइज्जइत्ति नियमोऽयं । तदवंझफलं नियमा भयणा अनिकाइयावत्थे ॥३॥" निकाचनारूपश्च बन्धः तृतीयभवादारभ्य तावद्यावत्तीर्थकरभवेऽपूर्वकरणस्य सङ्ख्येयभागाः, तत ऊर्ध्व बन्धव्यवच्छेदः, केवलिकाले तु तस्योदय इति ॥ अथ कस्यां गतौ वध्यते इत्याह| नियमा मणुयगईए इत्थी पुरिसेयरो व सुहलेसो । आसेवियबहुलेहिं बीसाए अन्नयरएहिं ॥ १८१॥ नियमात्-नियमेन मनुष्यगतौ बध्यते-निकाचनरूपो बन्धः प्रारभ्यते, किंस्वरूपायां गतौ वनातीत्यत आहस्त्री पुरुष इतरो वा-नपुंसकः, किं सर्व एव', नेत्याह-शुभा लेश्या यस्यासौ शुभलेश्यः, कैः कृत्वेत्यत आह-विंशतेरन्यतरैः स्थानः, कथम्भूतैरित्याह-'आसेवितबहुलैः, बहुलम्-अनेकप्रकारमासेवितरित्यर्थः, पूर्वापरपदनिपातव्यत्ययः प्राकृतशैलीवशात् ॥ कथानकशेषमुच्यते-एवं तेण वयरनाभेण तित्थगरत्तं निबद्धं, बाहुणा वेयावच्चेण भोगा निव ॥१६२॥ त्तिया, सुबाहुणा बाहुबलं, इयरेहिं दोहिवि इत्थीनामगोयं कम्म, ततो पंचवि अहाज्यं पालइचा कालं काऊण सबढ़सिद्धिमहाविमाणे तेत्तीससागरोवमहिइया देवा उववण्णा, तत्थवि अहाउयं पालइत्ता पढमं वयरनाभो चइऊण इमीसे Tiww.jainelibrary.org For Private & Personal Use Only Jain Education
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy