SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ उपोदातपुत्तो महाबलो नाम राया जातो, तस्स दुवे मंती, तंजहा-संभिन्नसोतो सबबुद्धोय, संभिन्नसोयो नत्वियमदी सयंबुद्धो साधुचिनियुक्तिः य सहो, तत्थ सयंबुद्धेण अमञ्चेण सावगेण पियवयंसगेण नाडगपेक्खाअक्खित्तमाणसं संभित्रमोवं वाए पराजिमिळण" कित्सया संवोहितो मासावसेसाऊ बावीसदिवसे भत्तपच्चक्खाणं का मरिण ईसाणे कप्पे सिरिप्पभविमाणे ललियंगतो नाम देवो ॥१५८॥ जातो, ततो आउक्तए चइरुण इहेब जंबुद्दीवे दीवे पुक्खलाइविजए लोहग्गलनगरसामी वदरजंघो नाम राया जातो, तत्थ सभारियातो पच्छिने वए पश्यामिति चिंतयंतो पुत्तेण रजखिणा वासघरे जोगधुवप्पयोगेण मारितो, मरिऊण उत्तरकुराए सभारियो मिहुणगो जातो, ततो सोहम्मे कप्पे देवो उवउन्नो, ततो आउखए चइऊण महाविदेहवासे खितिपइ-1 द्विते नगरे विज्जपुत्तो आयातो, जद्दिवसं तु जातो तद्दिवसमेगाहजाया से इमे चत्तारि वयंसया अणुरत्ता अविरत्ता तंजहा-1 रायपुत्तो सेट्टिपुत्तो अमञ्चपुत्तो सत्थवाहपुत्तोत्ति, ते सह संवहिता सह पंसुकीलिया, धणसत्थवाहजीवोऽवि महाविजो | जातो, ते वयंसया अन्नया कयाइ तस्स विजस्स घरे एगतो सहिया संनिसन्ना अच्छंति, तत्थ साहू महप्पा किमिकुटेण गहितो भिक्खानिमित्तमइगतो, तेहिं सप्पणयं सहासं सो विजो भण्णइ-तुन्भेहिं नाम सबो लोगो खाइयचो, न तुब्मेहिं तवस्सिस्स वा अणाहस्स वा किरिया कायबा, सो भणइ-करेमि, किं पुण मम ओसहाणि काइवि नत्थि, ते भणति-अम्हे मोल्लं देमो, किं ओसहं !, जाइजउ, सो भणइ-कंबलरयणं गोसीसचंदणं, तइयं पुण जं सयसहस्सपागदातेल्लं तं ममवि अत्थि, ताहे मग्गिउं पवचा, आगमियं च णेहिं जहा अमुगस्स वाणियमस्स अत्थि दोऽवि एयाणि, ते गया तस्स सगासं दो लक्खाणि घेत्तुं, ततो वाणियगो ससंभंतो भणति-किं देमि?, ते भणंति-कंबलरयणं गोसीमचंदणं| A4% 11१५८॥ Jain Education Internal For Private & Personal Use Only R ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy