________________
च, तेण भण्णइ-किं एएहिं कर्ज, ते भणंति-साहुस्स किरिया कायबा, तेण भण्णइ-एवं तो अलाहि मम मोल्लेणं,M 8 इहरहा चेव गेण्हह, करेह साहुणो किरिय, ममवि धम्मो होउत्ति, सो वाणियतो चिंतेइ-जइ र एएसिं बालाचं एरिमा ।
सद्धा धम्मस्स उवरि तो किं मम मंदपुण्णस्स इहलोगपडिबद्धस्स नत्यित्ति संवेगमावत्रो वहारूवाषं थेरापं अंतिए पबइतो सिद्धो य । अमुमेवार्थमुपसंहरन् गाथाचतुष्टयेनाह
उत्तरकुरु सोहम्मे महाविदेहे महब्बलो राया। ईसाणे ललियंगो महाविदेहे वइरजंघो ॥ पु.१॥ उत्तरकुरु सोहम्मे विदेह तेगिच्छियस्स तत्थ सुत्तो। रायसुयसेहिमच्चासत्थाहसुया वयंसा से ॥१६९॥ वेजसुयस्स य गेहे किमिकुट्टोवदुयं जई दह्र । ति य ते विजयं करेहि एयस्स तेगिच्छं ॥ १७ ॥
तेल्लं तेगिच्छितो कंबलगं चंदणं च वाणियतो। दाउं अभिनिक्खंतो तेणेव भवेण अंतगडो॥ १७१ ॥ धनभवक्षयानन्तरं उत्तरकुरुषु मिथुनको जातः, ततोऽपि मृत्वा सौधर्मदेवलोके देवः, तत आयुःक्षये च्युत्वा महाविदह | * महाबलो राजाऽभवत्, ततोऽपि मृत्वा ईशाने देवलोके ललिताङ्गो नाम देवस्ततोऽपि च्युत्वा महाविदेहे वज्रजङ्घः। तितोऽप्युद्धृत्योत्तरकुरुषु मिथुनको जातस्तत आयुःक्षये सौधर्मदेवलोके देवस्ततः व्युत्वा विदेहे चिकित्सकस्य सुनो।
जातः, तत्र 'से' तस्य राजसुतश्रेष्ठयमात्यसार्थवाहसुता वयस्या अभवन, तस्य च वैद्यसुतस्य गेहे कृमिकुष्ठोपद्रुतं यतिं दृष्ट्वा | ते वैद्यसुतं वदन्ति-यथा कुरु अस्य चिकित्सामिति, तत्र तैलं चिकित्सकसतोऽदात, कम्बलकं चन्दनं च वणिग्दत्त्वा अमिनिष्कान्तो-दीक्षा प्रतिपक्षवान् , तेनैव च भवेन अन्तकृत्-सिद्धो जावः ॥ कथानकोषमुच्यते-ते विनसुक्प्व
E
Jain Education Intem
For Private & Personal use only
usww.jainelibrary.org